SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००००००००००००००००००००००००००००००००००० ततः स पोमशनार्यान्तिः सह प्रवव्राज, तत्साहसं दृष्ट्वानेके प्रावजन्, कुलधरोऽपि श्रद्धाधर्म प्रपन्नः, श्यामलस्तु न प्राबुध्यत, कुनघरो मैत्रीसफलतायै धर्म प्रतिपिपादयिषुः श्यामलं गुरुपार्श्वे पुनःपुनर्नयति, धर्म श्रावयति ॥ २७॥ क्रमात् कियन्नियमप्रतिपत्तिं चक्रे सः, सामायिकमेकं यत्नात् करोति, सामायिकावसरे च क्रमाकियादिप्रमादपरः कुनधरेण शिवितोऽयं मविप्रेतीति दूयते हदि ॥ २० ॥ तद् ज्ञात्वा तेनोपेदितः क्रमान्मृतो दिव्यल्पर्षिः सुरो जझे, नवं ब्रांत्वा शिवं गमी ॥२॥ कुत्रधरस्तु शुधर्मपरः शक्रसामानिको नूत्वा विदेहेषु सेत्स्यतीति ॥३०॥ पछी तेणे पोतानी सोळे स्त्रीओ सहित दीक्षा लीधी; वळी तेनुं साहस जोइने त्या अनेक मनुष्योए दीक्षा लीधी, कुनधरे पण श्रावक धर्म अंगीकार कर्यो; परंतु श्यामनने बोध बाग्यो नहीं; तेयी कुलधर पोतानी | मित्राइ सफन करवा माटे श्यामनने धर्म पमामवाने अर्थे वारंवार गुरु पासे बेइ जाय , तया धर्म संजळावे ॥७॥ अनुक्रमे केटयांक नियमो स्वीकारवानुं तेणे कयु, जतनाथी सामायिक करे ; पठी अनुक्रमे सामायिक समये || ते विकथा आदिक प्रमादमा पवा लाग्यो, त्यारे कुनधरे तेने (तेम नहीं करवा माटे) शिखामण आपी परंतु आ मारा | निद्रो जुए ; एम विचारी मनमा कुजावा लाग्यो ॥ २७ ॥ ते जाणीने कुलधरे तेनी उपेक्षा करीः अनुक्रमे मृत्यु | पामीन ते स्वप ऋद्विवालो देवनोकमां देवरुपे उत्पन्न थयो; नव जमीने ते मोके जशे ॥२५॥ कुलधरतो शुद्ध धर्ममा तत्पर थयो, अने जेवटे शक्रसामानिक देव थइने महाविदेहवेत्रमा मोके जशे ॥ ३० ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy