SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ॥ १८३ ॥ 0000000000 कमलोऽपि विटतापटुख, नूयांसोऽपि नियमाः प्राक् संति मे, तद्यथा — उपविश्यै - व शयनीयं, स्ववांग्या न मर्त्तव्यं, पक्वान्नेषु कवेल्लकेष्टकादि न जदयं, कीरेषु स्नुह्यादीराणि न पेयानि, अकृतं नालिकेरं मुखे न निक्षेप्यं, परधनं गृहीत्वा नार्पणीयं ॥ ३३२ ॥ प्रत्यर्पणीयं चेत् महाविलंबेनेत्यादि; गुरवोऽवदन् न नायं हास्यावसर, किमपि नियमरत्नं गृहाण ॥ ३३३ ॥ केली किलः सोऽवक् प्रातिवेश्मिकस्य रजोरत कुलालस्य टहिं दृष्ट्वा मया जोक्तव्यं, नान्यथेति मे नियमोऽस्तु ॥३३४|| गुरुततोऽपि तस्य धर्माऽवाप्तिं विज्ञाय सर्वसमक्षं स एव नियमो दृढीचक्रे, पालयति च स लोकलज्जादिना, किंचिदाचार्य संपर्कजधर्मश्रद्धयापि च ॥ ३३५ ॥ त्यारे बच्चा मां कुशल एवो कमळ पण कहेवा लाग्यो के, साहेब ! में तो पहलेथीज नीचे मुजब घणां नियमो ग्रहण कर्या बे; ते सांजळो. बेसीनेज सूवं, पोतानी इच्छायी मखं नहीं, पकवानोमा नळीयां तथा इंट आदिक खावं नहीं, दूधमा थोर आदिकनुं दूध पीतुं नहीं, परधन लड़ने पालुं आप नहीं || ३३२ || जो पां कदाच आप पमे तो महोटो विव करवो; इत्यादि. ते सांजळी गुरुमहाराजे कां के, हे जद्र ! या कंद हांसीनो अवसर नथी, माटे कंक प नियमरूपी रत्न तुं ग्रहण कर. ॥ ३३३ ॥ ते सांजळी महा मकरो ते कमळ बोल्यो के, मारा मृतिकारक्त पमोशी कुंभारनी ( माथानी ) टाल जोइने मारे खां, ते शिवाय खावं नहीं, एवो मने नियम करावो ।। ३३४ ॥ गुरुमहाराजे तेथी पण तेने धर्मनी प्राप्ति जाणीने सघळायानी समझ तेज नियम तेनी पासे दृढ कराव्यो; अने ते कमळ पण लोकजादिकथी तथा कईक कंक आचार्य महाराजना संगयी उत्पन्न भयसी धर्मश्रद्धायी पण पाळवा लाग्यो ।। ३३५ ॥ श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy