SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ वा१०॥ तन्मध्ये धूमनिर्गमं दृष्ट्वा व्यंतराख्याते स्मृते सरिरामनृपमाह, प्रांतेऽपि जैन धर्म प्रपद्यस्व ॥ २० ॥ ततो राजा जैनं धर्मं प्रपद्योत्तमार्थमसाधयन्नमस्काराराधनपरः ॥ २१ ॥ ततः श्रीबप्पजट्टिगुरुः कन्यकुब्जं प्राप्तः, स्वगबमपालयदिति ॥श्श्श॥ एते श्रीबप्पभट्टिगुरवः श्रीआमनृपं कुष्प्रतिबोधमपि मनोगतसमस्याकवित्वादिगोष्ट्या यथा तन्मनोऽनुवृत्तितः तस्यैहिकापन्निस्तारणतउपायप्रकटनादिसमाचरणेन च प्रीणयंतो मैत्रीवृत्त्या प्रत्यबोधयत् धर्मं मनाक् ॥ २३ ॥ नृपस्याऽनानुकूल्यं ज्ञात्वा च दूना देशांतरेऽपि व्यहार्दुस्तेन मित्रतुल्याः, एवमन्येपीति कृता मित्रदृष्टांतनावना ॥ २ ॥ पली तेमांयी धूमामो नीकळतो जोइने व्यंतरतुं वचन याद लावी आचार्यजी महाराज आम राजाने ६ कहेवा लाग्या के, हवे डेवटे पण तुं जैनधर्म अंगीकार कर ॥ २० ॥ पठी राजाए जैन धर्म अंगीकार | करीने नवकारना आराधनमां तत्पर था जुत्तमार्य साध्या ॥ ११ ॥ पछी बप्पनटिजी महाराज कन्यकुब्जमा पधारी पोताना गच्छने संजाळवा लाग्या ॥ २२ ॥ श्रा श्री बप्पनट्टिजी गुरु महाराजे श्री अामराजा के जेने प्रतिबोधवो मुश्केल हतो, तेने पण तेना मननी समश्या पूरीने, तया काव्य आदिकनी गोष्ठियो, तथा तेना मन मुजब वतीने, तेमन तेने आ लोक संबंधि दुःखयी निवारीने, तया दुःखयी बुटवानो उपाय देखावा आदिकवझे करीने खुशी करीने मित्रवृत्तियी धर्ममा प्रतिबोध्यो ॥ २३ ॥ तेमज राजाने जराक अनादर जोश्ने पण रीसाइने देशांतरमा तेमणे विहार कर्यो, माटे तेश्रोने मित्रसमान गुरु जाणवा, एवी रीते बीजाोने पण जाणवा, एवी रीते मित्रना दृष्टांतनी जावना कही॥ २४॥ श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy