SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ बजिजइ जेण जणे । मइनिज निअकुत्रक्कमो जेण ॥ कंगट्टिएवि जीए । तं न कुलोणेहिं कायव्वं ॥ १७६ ॥ इति, प्रातः श्रीश्रामोऽपि तत्सदनं प्रेक्षितुं ययौ, अपश्यच्च तानि काव्यानि यया यथा, तथा तथा घमो नष्टो पुग्धाचत्तूरमोहवत् ॥१७॥ तत आमः श्यामास्यो भृशमन्वतप्यत व्यमशच, मम मित्रं विना कोऽन्य एवं बोधयेत्,इदानी कयं स्वमास्यं दर्शये । १७८ ॥ मम बहिरेव शुहिं विधास्यति, धिग्मे जन्म सकनकं, इति ध्यात्वा स तत्रैवादिशञ्चितायै पार्श्वस्थान् ॥ १७॥ ॥ तेऽनिच्छतोऽपि तं नूपादेशं व्यधुः, इदं राजस्रोको झात्वा गुरोरग्रे पूच्चक्रे ; ततो गुझस्तत्र गत्वाह ॥ १० ॥ श्री उपदेशरत्नाकर जेथा करीने दुनीयामां बज्जा पामीये, तया जेयी पोतानो कुलक्रम मलिन थाय, ते कार्य कुलीन | माणसोए कंठे प्राण आवे तोपण न करवू ॥ १७६ ॥ इति; हवे प्रनाते अामराजा पण ते मेहेत्र जोवा गयो, तथा जेम जेम ते काव्योने जोवा लाग्यो, तेम तेम दूधयी जेम धन्तुरानुं विष, तेम तेनो नम नष्ट थवा लाग्यो ॥ १७७ ॥ पठी आमराजा ऊंखवाणा मुखवाळो थश्ने घणो पश्चाताप करवा लाग्यो, तथा विचारवा बाग्यो के, मारा मित्रविना बीजो कोण मने प्राव रीते प्रतिबोधेः हवे हं माझं मुख शं बतावं? ॥१७॥ हवे तो मने अग्निज शुद्ध करशे, मारा था कलंकित जन्मने धिक्कार 3 एम विचारि तेणे त्यांज नोकरोने चिता माटे हमक कर्यो; ॥ १७ ॥ तेओए इच्छाविना पण राजानो ते हुकम बजाव्यो; पछी ते वातनी राजदरबारीआने खबर पमवाथी, तेोए गुरु पासे जा पोकार कों; त्यारे श्रीबप्पनट्टिजी महाराज त्यां जा कहेवा लाग्या के ॥१०॥ 2007
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy