SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००0000000000 इत्येवं श्लिष्टेऽर्थे नक्तेऽपि ऋजुणा धर्मनूपेन न ज्ञातं, तत नत्याय श्रीश्रामो वारवेश्यागृहेऽवसत् ॥ अमूल्यं कंकणं दत्वाऽस्याः प्रातर्निरगाद् गृहात् ॥ १६१ ॥ हितीयं राजसौधघारेजकीसके मुक्त्वा ततो निर्गतो बहीरहोवनेऽस्थात् ; ततः प्रातरुनृपसत्नां गत्वा कन्यकुब्जप्रस्थानाय नृपमापच्छे ॥ १६ ॥ तेनोक्तं प्रतिज्ञा किं विस्मृता? गुरुणोक्तं सा पूर्णा कथमिति राझोक्ते, आमागमादिखरूपं यथास्यं जातमवदत् ॥ १६३ ॥ तावहारवध्वा आमनामांकित कंकणं राज्ञोऽऽग्रे मुक्तं, द्वितीयं च घारपालेन; ततो जातप्रत्ययं राजानमापृच्छय कन्यकुब्जं प्रति गुरुः प्रतस्थे ॥ १६ ॥ ____एवी रीते श्लेषयुक्त अर्थ कहेते ते पण सरल एवा धर्मराजाए तेनो नावार्य जाण्यो नहीं; पली त्यांयी तीने श्रीश्रामराजा वारांगनाने घेर रह्यो, तया तेणीने अमूख्य कंकण आपीने प्रनाते तेणीने घरयी ते निकळी गयो ॥१६१ ॥ पी बीजु कंकण राजमेहलना दरवाजाना गोमसापर मूकीने त्यांची वहार निकळी ते गुप्त रीते वनमा रह्यो ; पठी प्रजाते गुरु महाराज धर्मराजानी सन्नामां जपने कन्यकुब्ज प्रत्ये .जवा माटे रजा मागवा लाग्या ॥ १६॥ त्यारे धर्मराजाए कयुं के, शुं तमोए प्रतिझा विसारी मकी? त्यारे गुरुए कह्यु के, ते तो संपूर्ण थ६; केवी रीते ? एम राजाए पूछ्यायी तेणे आमराजाना आगम| नन स्वरूप यथार्थ रीते कह्यु ॥१६३॥ एटनामां वारांगनाए आवीने आमराजाना नामवाळु कंकण राजानी पासे मूक्यु; तया बीजं कंकण धारपाळे पण लावी मूक्यु; एवीरीते जेने खातरी थयेन्नी ने, एवा ते राजानी | रजा लेने गुरु महाराज कन्यकुब्ज प्रत्ये चाख्या; ॥१६॥ ४४ श्री उपदेशरत्नाकर $$$$$$$$$$$$$$$$$ $܀܀܀܀
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy