SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ -10000०००००००००००००००००००००००००००००००००००००000000 मिथो विवदमानी च तो शिरःपणं चक्रतुर्वमुनृपं च साक्षिणं, ततः पर्वतो वसु- . नृपं स्वपर्ने प्रतिपादयितुं पूर्वं गत्वा विविधोपरोधनीतिदर्शनादिनंगिन्निः पर्यवासयत् ॥ २६ ॥ तानिरप्यप्रतिपद्यमानं तं मत्वा स्वमातुरग्रे तत्स्वरूपं न्यरूपयत्, तदनु सा तजननी वसुनृपं स्माह, देहि मे गुरुपल्याः पुत्रजीवितं, यहा प्रतीबाधुनैवेमां गुरुपत्नीहत्यां ॥ २७ ॥ इत्युक्त्वा यावत्सा मरणाद्यताऽनूतू तावद् नीतस्तच्चः प्रत्यपद्यत नृपः ॥ २० ॥ ततो विवदमानौ प्राप्तौ तत्र नारदपर्वतो, तत्र पर्वतकपक्षं कुर्वन्नृपः सद्यो देवतया चपेटाहतो नूमौ नरके चापतदिति ॥शए ॥ एवमपरेऽपि दृष्टांता शेयाः, इत्यामोषकनावना ॥ ३० ॥ श्री उपदेशरत्नाकर ___एवी रीते परस्पर विवाद करता एवा तेश्रो बन्नेए मस्तक आपवानी शरत करी, तथा ते माटे वसुराजाने | साही कयों; तेथी पर्वत वसुराजाने पोतानो पद अंगीकार कराववा माटे प्रयमयीज तेनी पासे जद, विविध प्रकारना आग्रह तथा जय देखामवा आदिकथी समजाववा लाग्यो ।। १६ ।। परंतु तेथी पण तेने नहीं स्वीकार करतो जाणीने, तेणे पोतानी माता पासे ते वृत्तांत कह्यु; त्यारे तेनी माता वसुराजा पासे जइ कहेवा लागी के, मने गुरुपत्नीने पुत्रनुं जीवित दे? अथवा तो अत्यारेज गुरुपत्नीनी हत्या स्वीकार? ॥२७॥ एम कहीने जेटलामां ते मरण पामवाने | (आपघात करवाने) तैयार थप, तेटनामां राजाए मरीने तेणीनुं वचन स्वीकार्यु ॥२०॥ एटनामां नारद अने पर्वत बन्ने विवाद करता थका त्यां आव्या; त्यां पर्वतनो पद करता एवा राजाने तुरत देवताए उपाट मार। पृथ्वीपर तथा नरकमां पाड्यो ॥ ॥ एवी रीते बीजां पण दृष्टांतो जाण लेवां; एवी रीते प्रामोषक संबंधि नावना जाणवी॥३०॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy