SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ यथा वचनक्रियाध्यां साराएपसाराणि चेति चतुर्विधानि कपालानि, तथा गुरवः शिष्याः श्रावकाश्च वाचा विनयादिक्रियानिश्च सारा असाराश्चेति चतुर्विधाः स्युरिति संटंकः ॥ ५ ॥ तत्र कपालानीति करोटिका नच्यन्ते, ताश्च काश्चन साधिष्टायकाः स्युर्महापुरुषसंबंधिन्यः, तासु च काश्चन केनचिहिधिवत्पूजिता वदन्ति पंचशती रत्नानि गृहाणेति ॥३ ॥ सद्यस्तान्यर्पयन्ति चेति वाचा क्रियया च छिधापि सारा इति प्रथमः ॥ ॥ काश्चिञ्च तथैव वदंति, न त्वर्पयति किंचिदपीति वाचा साराः, क्रियया त्वसारा इति हितीयः ॥ ॥ अपराः पुनर्न ब्रूयुः किमपि, परं प्राग्वत्पूजिताः पूरयंत्यर्थितानीति वागसाराः क्रियासाराश्चेति तृतीयः ॥ ६ ॥ ___जेम वचन अने क्रियायी सारवाळी तथा सारविनानी एम चार प्रकारनी खोपरीयो होय बे, तेम गुरुओ, शिष्यो अने श्रावको वचनथी तथा विनय आदिक क्रियाओथी सारवाळा तथा सारविनाना एम चार प्रकारना ३) होय , एवो संबंध जे ॥२॥ त्यां कपाल एटले खोपरीओ कहेवाय छे; तेमांनी केटलीको महापुरुष संबंधि अधिष्टायकवाळी होय जे; तेमांनी केटलीक विधिपूर्वक पूज्याथी कहे जे के, पांचसो रत्न ज्यो? ॥३॥ तेमज Is तुरत तेओ आपे पण ने, माटे तेस्रो वचनयी अने क्रियायी पण एम बन्ने रीते सारवाळी जे, एवी रीते पेहेस्रो नांगो जाणवो ॥४॥ वळी केटलांक खोपरीओ तो तेम बोले जे, परंतु कंऽ पण आपती नयी, माटे तेश्रो | वचनयी सारवाळी , परंतु क्रियायी सारविनानी ने; ए बीजो नांगो जाणवो ॥५॥ वळी केटझीकं कई बोलती नयी, परंतु पूर्वनी पेठे पूजवायी इच्छित पूरे , माटे तेत्रो वचनयी सारविनानी परंतु क्रियाथी सारवाळी , एत्रीजो जांगो जाणवो ॥६॥ 20००००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर. inrn +
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy