SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००००००००००००००००००००००००००००००००० एवं नास्तिकादिधर्मोऽपि, तस्य हिधाप्यसारता सुव्यक्तैव; बौघानां धर्मोऽप्यत्रैव - जंगेऽवतरति, तत्र पात्रपतितमांसादेरपि कटप्यत्वात्, तपः कष्टादेनिषेधाच्च ॥१ए॥ तथाच तन्मत-मृडी शय्या प्रातरुत्याय पेया । नक्तं मध्ये पानकं चापराते ॥ साझाखंमं शर्करा चार्धरात्रे । मोक्षश्चांते शाक्यपुत्रेण दृष्टः ॥ १।३ ॥ ततस्तस्यापि वहिरंतरसारता सुबोधैव; एवमन्येऽपि दवदानादयः, एवंजातीयाः सर्वे ध र्मा अत्रैवांतर्जवंतीत्युक्तः प्रथमो नंगः ॥ १४ ॥ गतिश्चेतमन्नाजां प्रायो __ नरकादिः, तथा चोक्तं तथ्यैरपि-वृतं नित्वा पशून् हत्वा । कृत्वा रुधिरक ईमं ॥ यद्येवं गम्यते स्वर्ग । नरके केन गम्यते ॥ १५ ॥ ___एवी रीते नास्तिक आदिकानो धर्म पण तेवोज जाणवो; केमके तेनुं बन्ने रीते असारपणुं प्रगटज ; वळी वौद्धोनो धर्म पण तेज नांगामां उतरे ले, केमके तेमां पात्रे पमेनुं मांसादिक पण कम्पनीक को बे, सेम तप कष्टादिकनो निषेध करेस्रो ले ॥ १५॥ ते बौद्धोना मतमा कयु डे के-कोमळ शय्या, तथा प्रजाते नवीने कांजीपान कर, मध्यान्डे जोजन कर, पाझे पहोरे पाचं पान करवू तया अर्ध रात्रिए द्राक, खांग अने साकर खावी, अने तेम कर्यायी छेवटे मोक्क मळे जे, एम शाक्यपुत्रे जोयेयुं छे ॥ १३ ॥ माटे ते धर्मर्नु पण बहारथी अने अंदरथी असारपणं मुखे जणाय तेज छे; एवीरीते बीजा पण दवदान आदिकोने जाणवा: एवी रीतना सघळा धर्मोनो आज नांगामा समावेश थाय ने, एवीरीते पेहेलो नांगो करो ॥ १४॥ वळी ते धर्मवाळाओनी गति प्रायें करीने नरक आदिकमां थाय छे; तेज मतवाळाओए पण कडं ले के-कने छेदीने, पशुओने हणीने तथा रुधिरनो कीचकरीने जो स्वर्गमा जवातुं होय, तो पनी नरके कोण जशे ? ॥ १५ ॥ श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy