SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ·000000000. अतस्तमुक्तस्य धर्मस्य कथंनामांतःशुद्धिः, नापि बहिः, बाह्यस्यापि विशेषतपः कष्टानुष्टानादेस्तत्राऽदर्शनात् ॥ १८८ ॥ पिच, संवत्सरेण यत्पापं । कैवर्त्तस्येह जायते ॥ एकादेन तदाप्नोति । अपूतजलसंग्रही ॥ १८ ॥ अस्तं गते दिवाना थे । आपो ह धिरमुच्यते ॥ तत्करैरेव संस्पृष्टा । आपो यांति पवित्रताम् ॥ १०० ॥ इत्याद्युक्त्वा पुनरगति जलस्नानं रात्रिभोजनादि च धर्मत्वेन समाचरतां यज्ञादिषु निष्करुणतया प्रकटागादिवधं च कुर्वतां, गुरुधेनुस्वर्णधेनुज्वलद्गड्डरिकापापघटादिदानानि प्रतीच्छतां गृहस्थेयोऽपि निःशूकतयाऽधिकारंजवतां च (द्वजन्मनां स धर्मः प्रत्युत वहिर्मुखजनेष्वपि निंदास्पदमित्यतोऽपि बहिरसार इति ॥ १०१ ॥ माटे ते कहेला धर्मनी अंदरयी शुद्धि ते क्यांयीज होय ? वळी ते धर्मनी बहारथी पण शुद्धि देखती नयी, केमके बाह्य एवं विशेष प्रकारनं तप तथा कष्ट क्रिया यादिक तेमां जाती नयी || १७७ || वळी पण, अहीं मच्छीमारने एक वर्षे जेटनुं पाप थाय बे; तेयुं पाप अलगत जल वापरनारने एक दिवसमा याय || १८ || वळी सूर्यास्त पामते बते, जन रुधिरसमान गाय बे, तथा पत्री तेनाज किरणोथी स्पर्शित यये जल पवित्र याय के ॥ १०० ॥ इत्यादिक कहींने वळी एम कछु के धर्म निमित्ते अगन जनयी स्नान, तथा रात्रि भोजन करवामां (दोष नयी ) माटे एवी रीतनुं आचरण करता, तेमज यज्ञ आदिकोमां निर्दयपणे प्रगट दोन हिंसा करता, तेमज गोळनी गाय, सुवर्णनी गाय, वळती गामर तथा पापना घमा आदिक दान ग्रहण करता, अने गृहस्योथी पण निर्दयपणे अधिक आरंभ करता एवा ते ब्राह्मोनों ते धर्न, लोकोमां परा निंदाने पात्र थाय छे, माटे तेथी पण ते धर्म बहारथी सारविनानो वे ।। १७१ ॥ नये बाह्य ***❖❖❖❖♪♪>>>>0 000 0060060001 00000000 श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy