SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 11००००००००००००००००००००००००००००००००००००००००००००००००००० न च तसदयते, नक्तं च-नौमे मंगतनाम विष्टिविषये नजा कणानां नये । वृद्धिः शीतलिकेति तीव्रपिटके राजा रज:पर्वणि ॥ मिष्टत्वं लवणे विषे च मधुरं जामिः सपन्यां पुनः । पात्रत्वं च पणांगनासु रुचिरं नाम्ना परं नार्थतः ॥ १३७ ॥ इत्युक्ताः श्वपाकाजरणानुसारिणः श्राछाः ॥ केचित् पुनर्गणिकालरणवत् क्रियामाश्रित्यांतर्हृदयेऽसाराः क्रियापरिणामाद्यन्नावात् ॥ १३० ॥ बहिस्तु सारा हिकमानपूजाद्यर्थ कंचिधर्मायिनं स्वपरकार्यसिसाधयिषया कयंचिवलयितुं वा सम्यक्वाखानुष्टाननिर्मितिनिपुणत्वात् ॥ १३॥ अने तेम तो देखातुं नयी; कयु डे के, जोममा मंगळ नाम कहेवाय , *विष्टिना विषयमां नद्रा कवाय रे, धान्योनो कय होते उते दृषि कहेवाय , तीव्र फोमता होते छते शीतळा कहेवाय . होळीनो | राजा कहेवाय छे, लणने मायूँ कहेवाय डे, फेरने मधुर कहेवाय , तया शोकने बहेन को यात्रोने | पात्रपणं कहे , ए सघळां नामथी मनोहर ले, पण ते प्रमाणे अर्थसाधक नथी ॥१७॥ची चांमाळना आजूषण सरखा थावको कह्या ॥ वळी केटलाको तो वेश्याना आपणनी परे क्रियाने जाने हृदयमा सार विनाना होय बे, केमके तेांने क्रियानी परिणति आदिकनो अनाव होय जे ॥ १३० ॥ वळी तेओ बहारथी तो सारवाळा देखाय , केमके आ लोक संबंध लान तया पूना आदिक माटे कोक धर्मायी मनुष्यने पोताना अने परना कार्यने साधवानी इच्छायी कोइ पण रीत उगवा माट सम्यक प्रकारे श्रावकनी क्रिया करवामां तेश्रो निपुण होय ॥ १३ ॥ * मजुरी या कंपना अर्थमां पण प्रवः . ܀܀܀܀܀܀܀܀܀ श्री उपदेशरत्नाकर ܀ ܀܀܀ QQQQ &&eo ܀܀܀܀܀
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy