SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ॥ ११६ ॥ - - श्री विजयसेनसूरेः शिष्यैः स्वमे सूकरो गजकअनशतपंचकेन परिवृतो दहशे, कथितं गुरोः, सोऽवोचदनव्यः कश्चित्सुपरिकरः समायास्यति ॥ ८० ॥ तहिन एवाऽऽगतो देवनामाचार्यः शतपंचकेन साधूनां कृतोचिता प्रतिपत्तिः ॥ ८१ ॥ निशि परीक्षणार्थं गुरुजिरुक्तैः स्थं मिलमार्गे विकीर्णाः साधुनिरंगाराः, ततस्ते Singer: साधवस्तेषु पादपातात् किशिकिशिकाशब्दमाकर्ण्य सानुक्रोशं मिथ्या - कृत स्थितिं वदंतो निवर्त्तते स्म ॥ ८२ ॥ रुषदेवस्तु श्रीविजयसेन गुरुकृतसंकेतशादागंतुक साधुषु निप्राणेषु स्वयं प्रस्रावव्युत्सर्जनार्थं गवंस्तथैवांगारेषु किशिकिशिकाशब्दं श्रुत्वा हृष्यन् गाढतरं तान् संमर्थ प्रावोचत् ॥ ८३ ॥ श्री विजयसेनसूरिना शिष्योए पांचसो हाथीनां बच्चांथी घेरायेलो सूवर स्वप्नमां जोयो; ते वात ते गुरुने कही; त्यारे गुरुए कहुं के, उत्तम परिवारवालो कोइक अजन्य मनुष्य अहीं आवशे ॥ ८० ॥ एटलामां त्यां तेज दिवसे रुद्रदेव नामे आचार्च, पांचसो साधुओ सहित आव्या, तेमनी उचित आगता स्वागता करी ॥ ८१ ॥ रात्रि परीक्षा माटे गुरुनी आज्ञार्थी शिष्योए स्यंमिल्ल जवाना मार्गमां अंगारा विर्या, अने तेय ते नवा आवेला साधुओ, ते अंगाराओ पर पग परुत्रार्थी 'किशिकिशि' यतो शब्द सांजळीने अनुक्रोशसहित मिथ्यादुष्कृत देता थका पात्रा वळवा लाग्या || २ || पी श्री विजयसेन गुरुए करेला संकेतने वशे नवा आवे - ला साधुओ ज्यारे (कृत्रिम) निद्रा लेवा लाग्या, त्यारे रुद्रदेव पोते मात्रु परवववाने बाहिर गया, त्यां तेवीज ते अंगारा कचरावाथी यतो 'किशिकिशि' शब्द सांजळीने खुशी यया थका ते अंगाराने खूब जोरथी कचरीने वोझवा लाग्या के ॥ ८३ ॥ श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy