SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥ul अपिच, आगमेन च युक्त्या च । योऽर्थः समन्निगम्यते ॥ परीक्ष्य हेमवद् ग्राह्यः । पकपातग्रहेण किं ॥ ४३ ॥ न च,-पुराणं मानवो धर्मः । सांगो वेदश्चिकित्सितं ॥ आझासिधानि चत्वारि न हंतव्यानि हेतुन्निः ॥ इत्यादिकग्रहवित्रसितं मनस्यवधायं ॥ ४ ॥ यमुक्तं-वस्त्वेव तन्नहि नवेत् क्रियतेऽन्यथा यत् कच्छादयेदिनमणिं करसंपुटेन ॥ सारेतरांतरविचारवतः प्रतीय॑स्तेनाहमेव बत उर्जनचक्रवर्ती ॥ १५ ॥ इत्यादि, ततो नृपः सर्वदर्शनिनां हृद्गतवैराग्यपरीक्षार्थं 'सकुंकलं वा वयणं न वत्ति' इति समस्यापदमार्पिपत् ॥ ४६॥ श्री उपदेशरत्नाकर. वळी पण, आगमयी तया युक्तियी ज अर्थ सारीरीते जणाय तेनी परीका करोने मूवर्णनीपेठे ग्रहण करवो. पतपात ग्रहण करवायी शं ने ॥ ४३ ॥ वळी पुराण, मनुस्मृति (मानवशास्त्र) अंगासहित बेद तथा वैदक' ए चारे आझायीज सिक , माटे तेोने हेतुओयी हणवां नहीं' इत्यादिक कदाग्रहयुक्त बाबत मनमा धरवी न जोईये ।। ४४ ॥ का ले के–ते वस्तुज न होई शके के जे अन्यया कराय, केमके मूर्यन हस्तसपुंटथी कोण आच्छादीशके ? माटे सार तया असार वस्तुना तफावतनो विचारकरनार प्रत्येां करनारो एवं हुंज अरे रे! दुर्जनोनो सरदार बुं ॥ ४५ ॥ इत्यादि, पनी राजाए सर्व दर्शनोवालाना हृदयमा गहना वैराग्यनी परीक्रामाटे' 'मुख कुमवाळ हतुं के नहीं' एवी रीतनुं समस्यानु पद आघु ॥४६॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy