SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अपरीक्षकः पुनर्मोदकादिग्रहणतो रत्नादित्यागिशिश्वादिवत् सारत्यागेनाऽसारग्राही स्यात् ॥ ३० ॥ तक्तं-परीक्षका यत्र न संति देशे । नार्थति रत्नानि समुषजानि ॥ आनीरदेशे किन चंकांतं । त्रिनिर्वराटैः प्रवदंति गोपाः ॥ ३५ ॥. ततः सम्यग्धर्मवस्तुनोऽपरिवेदकत्वादयोग्यः सः, कुरुचंऽनृपकथा त्वियं ॥ ४ ॥ कांचनपुरे कुरुचं नृपतिः कुरुते राज्यं, मंत्री रोहकः, स जैनो राज्ञोऽग्रे जिनधर्म श्लाधते, राजाह कयं ज्ञायते सम्यगेष धर्म इति ॥ ४१ ॥ मंत्र्यूचे, परीकया सारेतरवस्तुनिर्धारः,यमुक्तं-मणि ग्तु पादाग्रे । काचः शिरसि धार्यताम् ॥ परीक्षककरप्राप्तः काचः काचो मणिमणिः ॥ ४२ ॥ __ अने जे परीक्षा नथी कर। शकतो, ते तो मोदक आदिकने लेप रत्न आदिकनो त्याग करनारा बाळक || आदिनी पेठे, सार वस्तुने प्रेमी असार वस्तुने ग्रहण करनारोज थाय ॥ ३० ॥ कयु डे के- जे देशमा परीक्कको नयी, त्यां समुद्रमा उत्पन्न थतां रत्नोनी माणी यती नयी; केमके आनीरोना देशमां गोवाळीआरओ चंद्रकांत ६ मणिने त्रण कोकीनो कहे जे ॥ ३॥ ॥ माटे धर्मना तत्वने जे सम्यक् प्रकारे जाणतो नयी, ते अयोग्य जे. कुरुचंद्र 18 राजानी कथा नीचे मुजब ॥४०॥ कांचनपुर नामना नगरमां कुरुचंद्र नामे राजा राज्य करे ; तेने रोहक नामे मंत्री जे; ते जैन होवायी राजा पासे जिनधर्मना वखाण करे जे त्यारे राजाए कह्यु के, ते धर्म सारो छे, ए २ वात केम जणाय ? ॥ ४१ ॥ मंत्रीए कह्यु के, परीका करवायी सार असार वस्तुनो निर्धार थाय छे. कयु ने के, 18 मणि कदाच पगे कचरातो होय, अने काचने मस्तकपर धारण करातो होय, परंतु ज्यारे तेत्रो परीक्षाकना हायमां आवे, त्यारे काच ते काचज परखाय अने मणि ते मणिज परखाय ॥४२॥ . ०००००००००००००००००००००००००.0000000.. श्री उपदेशरत्नाकर ००००००००००००००००००००००००००००००००००००००००००००००......
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy