SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १८८८८८८८८८८८०००००००.०० ततोऽने बीजान्युप्यते, तेन तत्र जणितं शुद्धं नवतु, तैरपि हतः, सद्लावे कथिते मुक्तः, उक्तं च ॥ २१॥ ईदृशे बहु नववित्युच्यते, अन्यत्र मृतकं नीयमानं दृष्ट्वा वदति, ईदृशं बहु नवतु ॥॥ तत्रापि हतो मुक्तश्च, तथैव उक्तं च, ईदृशे उच्यते, एवंविधस्यात्त्यंत वियोगो नवतु, अन्यत्र विवाहे जणति अत्यंत वियोगो नवतु ॥ २३ ॥ तत्रापि कुट्टितो मुक्तश्च, तयैव उक्तं च, ईदृशे लण्यते, नित्यमेवंविधानि प्रेक्षध्वं, शाश्वतं च नवत्वेतत् ॥ २४ ॥ अन्यत्र निगमबई दमिकं दृक्षा नणति, नित्यमेवंविधानि प्रेवस्व, शाश्वतं च लववेतन, तत्रापि हतो मुक्तश्च, तथैव नणितं ॥ ५॥ M श्री उपदेशरत्नाकर. ( पळी आगळ चानता बोजो वावधामां आवतां हता; त्यां तेणे कके, शुक्ष यानो ? ते ग्रोए पण तेने मार्यो, खरी बोना कद्यायो बोड्यो, अने कयु के ।। २१ ॥ आरे सपये घj थायो ? एम कडेवाय; प30 वाज जगाए मगहुँ ले जवातुं जोइने तेणे कयुं के, आई घणु थाम्रो ? ॥ २२॥ त्यां पण मार पड्यो अने बुटयो, अने कळी तेने का के, होय त्यारे एप कड़े के, प्राधानो अत्यंत वियोग यायो? वळा बोजा जगोए विवाह थतो हतो, त्यां जर कधु के, अत्यंत वियोग थाओ? ॥२३ ॥ त्यां पए मार पड्यो, अने गेड्यो तेमन ज्यारे आहोय, त्यारे एम कहे के, आवां कार्यों हमेशां जो? तया अावं शाश्चतुं यायो ? ॥५॥ वळी बीजी जगाए बेसोथी बांधेना उगोदारने जोड्ने क{ के, आई हमेशां तुं जो? तया आई शाश्वतुं थाश्रो ? त्यां पण मार पड्यो, अने छोड्यो, तया कयु के ॥२५॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy