SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ साह विनयं कुर्वीयाः, कीदृशो विनय इत्युक्ते पुनः साह, योकारः कर्तव्यो, नीचं चंक्रमितव्यं, बंदोऽनुवर्तिना नाव्यमिति ॥ १६ ॥ ततः स नृपं कंचिदवागितुं नगरं प्रति प्रतस्थे, अंतराने अनेन व्याधा मृगग्रहणाय रहःस्या दृष्टाः, गाढस्वरेण योत्कारो नणितः ॥ १७ ॥ तं श्रुत्वा मृगास्त्रस्ताः, तैः कुट्टितः, सदनावे कायते मुक्तः, नणितं च यदेशं प्रेक्षयाः, तदा रहो नोचैगंतव्यं ॥ १८ ॥ ततस्तेन रजका दृष्टाः, ततो रहः शनैःशनैर्याति, रजकाणां च प्राग् वस्त्राणि हियंते तैमूढपुरुषा नियुक्ताश्चौरप्रचारविरोकनाय ॥ १५ ॥ तैश्चौर इति कृत्वा बछः, सदनावे कयिते मुक्तः, तेनणितं च, एवंविधे शुद्धं नवविति वाच्यं ॥ २० ॥ 666666००००००००००००००००००००0000000000000000000.6666 श्री उपदेशरत्नाकर. त्यारे माताए कह्यु के, तारे विनय करवो जोइये बळी पुत्रे पूछके, विनय के होय? त्यारे ते गए कयं के, जहार करतो, धोरे रहीने चान, तया (शेउनी) इच्छा मुजब वतां ॥१६॥ पोते कोक सेवा माटे नगर प्रत्ये चाट्यो; वच्चे मार्गमा तेणे हरिणेने पकवा माटे गुह रोते रहेना पाराधिोने दीग; | त्यारे मोटा अवाजयी तेणे जुहार को ॥ १७ ॥ ते सांजळीने हरिणो चमक्या; तेयो पाराधिोए तेने मार्यो | तया खरी बात कहेवायी छोड्यो; अने वळी कड्युं के, ज्यारे आ, जो, त्यारे गुप्त रोते हळवेयी जावं ॥१७ ॥ || | पछी तेणे धोबीओने जोया, त्यारे गुप्त रीते ते धीरे धीरे जवा लाग्यो; हवे धोबीओना प्रयमयीज वस्त्रो चोरात || हता, तेयी तेओए चोरोनी तपास मारे गुप्त माणसो राख्यां हता; ॥ १५ ॥ तेश्रोए तेने चोर जाणीने बांध्यो खरी वात कह्या बाद रोज्यो, अने कथु के, ज्यारे आम होय त्यारे शुफ थाओ? एम कहे ॥ २० ॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy