SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥ ७॥ ܂ किंतु तत्त्यक्त्वा जनस्नानादिमसिनकियज्जनभृतेषु गोष्पदेषु कुबिमादिषु आविवं जलं स्वस्पं पिबति, नारी शिरःस्थविमलजलभृतघटादिषु वाऽशुचिचंचुकेपेण जलंविनाशयति, नतु स्वयं तृप्यति ॥ ५ ॥ तथा केचदधमा जीवा अनिगृहीततीब्रमिथ्यात्ववासनावशाद् बहुसकर्मतादिहेतुकप्रमादादिवशाज्ञा श्रीजिनधर्म षितो दयादिगुणविशुद्धश्रीसर्वज्ञागमजलनिभृते महासरस्तुट्ये सुगुरूपदेशेऽपि हस्तिना मारयेन्नतु जिननवनं प्रविशेदित्यादिकुशास्त्राण्युच्चारयंतोऽन्निनाषमकुर्वाणास्त्येति, सोहखुररोहिणेयपूर्वावस्थादिवत् ॥ ६ ॥ ___ परंतु ते तजीने माणसना स्नान आदिकथी मशीन थयेक्षा एवा केटलाक पाणीयी *नरेलां नानां | खाबाचीयामां अथवा खराब खामा आदिकोमा रहेला गंदा पाणीने स्वरूप पीये , अयवा स्त्रीना मस्तकपर रहेता निर्मळ जळयी नरेखा घमा आदिकोमा पोतानी गंदी चांच नाखीने ते जळने बगामे के; परंतु पोते तृप्त यतो नयी॥५॥ तेम केटयाक अधम जीवो धारण करेली एवी तीत्र मिथ्यात्वनी वासनाना वशथी, अयवा चारे कमीपणा आदिकना हेतुरूप प्रमाद आदिकना वशयी श्री जैनधर्म प्रत्ये क्षेप करता थका, दया आदिक गुणोयी शुद्ध एवा श्री सर्व प्रजुना प्ररूपेना आगमोरूपी जळयी नरेखा, अने महान तळाव सरखा सुगुरुना उपदेशने विषे 'हायीथी मराइ जवू सारं परंतु जिननुवनमा प्रवेश करवो नहीं' इत्यादि कुशास्त्रोने नच्चारता थका अजिनापा नहीं करीने ते समुपदेशनो त्याग करे (कोनी पेठे? तो के) सोहखर तया रोहिणेय चोरनी पूर्व अवस्यानी पेठे ॥ ६॥ * गोष्पद-गायनां पगमां प्रमाण, नानां. ०००००००००००००००००००००००००००००००००००००००० श्रीउपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy