SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ સાતમો અધ્યાય कलानां लिपिशिक्षादीनां शकुनरू तपर्यवसानानां कलापेन समुदायेन ।।१०।। ત્યાં જે થાય છે તે કહે છે : ત્યાં સુંદરરૂપ મળે. તે જીવ લક્ષણોનું ઘર, રોગથી રહિત, બુદ્ધિથી યુક્ત અને કલાસમૂહથી યુક્ત હોય. સુંદર રૂપ મળે = શુભસંસ્થાન મળવાના કારણે સુંદરરૂપ = 24151२ भणे. सक्षोनुं घ२ = , १%, स्वस्ति, भीन, श, भल बगेरे લક્ષણો તેના શરીરમાં હોય. રોગથી રહિત = તેનું શરીર જ્વર, અતિસાર, ભગંદર વગેરે રોગથી રહિત હોય. બુદ્ધિથી યુકત = બહુ - બહુવિધ વગેરે વિશેષોને ગ્રહણ કરનારી વસ્તુને જાણવાની શક્તિથી યુક્ત હોય. કલાસમૂહથી યુક્ત = લિપિ શિક્ષાથી આરંભી શકુનરુત (પક્ષીઓની ભાષા) સુધીની કલાઓના સમુદાયથી युत होय. (१०) तथा – गुणपक्षपातः १, असदाचारभीरु ता २, कल्याणमित्रयोगः ३, सत्कथाश्रवणम् ४, मार्गानुगो बोधः ५, सर्वोचितप्राप्तिः- हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम्, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् ६, अत्युदारः आशयः ७, असाधारणा विषयाः, रहिताः संक्लेशेन, अपरोपतापिनः, अमङ्गुलावसानाः ८ ॥११॥४५४॥ इति। गुणाः शिष्टचरितविशेषा असज्जनानभ्यर्थनादयः, तथा च पटन्तिअसन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनधनः प्रिया वृत्तिाय्या मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।।२२०।। (नीतिश. १८) तेषां पक्षः अभ्युपगमः, तत्र पातः अवतार इति, अत एव असदाचारभीरु ता चौर्यपारदार्याधनाचाराद् व्याधि-विष-प्रदीपनकादिभ्य इव दूरं भीरुभावः, कल्याणमित्रैः सकतबद्धिनिबन्धनैर्जनोगः संबन्धः, सतां सदाचाराणां गृहिणां यतीनां च कथाश्रवणं चरिताकर्णनम्, मार्गानुगो मुक्तिपथानुवर्ती बोधो वस्तुपरिच्छेदः, सर्वेषां धर्मार्थकामानामाराधनं प्रत्युचितानां वस्तूनां प्राप्तिः लाभः सर्वोचितप्राप्तिः, कीदृश्यसाविति विशेषणचतुष्टयेनाह ३४२
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy