SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ ત્રીજો અધ્યાય લીધું હોય ત્યાં સુધી ગયો. પણ કરિયાણાના ભાવ ( =મૂલ્ય) ઉપજ્યા નહિ. આગળ જાય તો ભાવ ઉપજે. આથી પશ્ચિમદિશામાં જે યોજન છૂટા હોય તે યોજન પૂર્વ દિશાના પરિમાણમાં નાખે. (આમ કરવાથી અતિચાર લાગે.). જે ભૂલી જવાથી પરિમાણનું ઉલ્લંઘન થઈ જાય તો ખ્યાલ આવતાં આગળ ન વધવું જોઈએ અને પાછા ફરવું જોઈએ. ધારેલા પરિમાણથી આગળ બીજાને પણ નહિ મોકલવા જોઈએ. મોકલ્યા વિના બીજો કોઈ ગયો હોય તો તે જે વસ્તુ લાવ્યો હોય તે વસ્તુ નહિ લેવી જોઈએ. અથવા ભૂલી જવાથી સ્વયં જાય તો ત્યાંથી आई वस्तु नरि देवी हो . (२८) अथ द्वितीयस्यसचित्त-संबद्ध-संमिश्रा-ऽभिषव-दुष्पक्वाहाराः ॥२९॥१६२॥ इति । सचित्तं च संबद्धं च संमिश्रं च अभिषवश्च दुष्पक्वाहारश्चेति समासः। इह च सचित्तादौ निवृत्तिविषयीकृतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगाऽतिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात्। तत्र सचित्तं कन्द-मूलफलादि, तथा संबद्धं प्रतिबद्धं सचित्तवृक्षेषु गुन्दादि पक्वफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति, तथा संमिश्रम् अर्द्धपरिणतजलादि सद्यःपिष्टकणिक्कादि वा, अभिषवः सुरासन्धानादि, दुष्पक्वाहारश्च अर्द्ध स्विन्नापृथुकादि, एते ऽपि ‘अतीचारा अनाभो गादतिक्रमादिना वा सम्मिश्राद्युपजीवनप्रवृत्तस्य भवन्ति, अन्यथा पुनर्भङ्ग एवेति । इह भोगोपभोगमानलक्षणं गुणव्रतमन्यत्र भोजनतो गुणव्रतं यदुच्यते तदपेक्षायै वातिचारा उपन्यस्ताः, शेषव्र तपश्चपञ्चातिचार साधा द्, अन्यथाऽन्यत्रावश्यकनियुक्त्यादौ कर्म तोऽपीदमभिधीयते, तत्रा कर्म जीविकार्थमारम्भस्तदाश्रित्य खरकर्मादीनां निस्त्रिंशंजनोचितकठोरारम्भाणां कोट्टपालगुप्तिपालत्वादीनां वर्जनं परिमाणं वा कार्यमिति। अत्र चाङ्गारकर्मादयः पञ्चदशातिचारा भवन्ति, तदुक्तम् - इंगाले वण - साडी - भाडी फोडीसु वज्जए कम्म। वाणिज्जं चेव य दंत-लक्ख-रस-केस-विसविसयं ।।११३।। ૧૬૭
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy