SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता ननु हिमवदादिषु मनुष्योत्पत्त्यभावात् कथं सिद्धिसम्भवः ? इत्याह-एसुं संहरणेणं' इति एषु हिमवदादिषु संहरणेन देवादिसंहरणमधिकृत्य सिध्यन्तीति । यद्येवं शिखरिगिर्यादिषु तर्हि सिध्यतां का वार्ता ? इत्याह-'समा य समगेसु' इति समास्तुल्याः समकेषु समक्षेत्रपर्वतेषु । यथा हैमवतस्य हैरण्यवतस्य च तुल्याः । देवकुरूणामुत्तरकुरूणां चेत्यादि । तथा हिमवतः शिखरितुल्याः । महाहिमवतो रूप्यितुल्या इत्यादि ॥३५॥ अथ सर्वक्षेत्रपर्वतादिसमवायेनाल्पबहुत्वमाह गाथाद्वयेनजंबु निसहंत मीसे, जं भणि पुव्वमहिअ बीअहिमे । दु ति महहिम हिमवंते, निसढ महाहिमवबिअहिमवे ॥३६॥ तिअनिसहे बिअकुरुसुं, हरिसु अ तह तइअहेमकुरुं हरिसु । दु दु संख एग अहिआ, कमभरहविदेहतिग संखा १ ॥३७॥ अत्रैवं पदघटना–'मीसे' इति क्षेत्रद्विकादियोगे 'जंबु' इति जम्बूद्वीपे हिमवदादिनिषधान्तं यद्भणितं पूर्वं तत्तथैव ज्ञेयम् । तथाहि-जम्बूद्वीपसत्के हिमवति सिद्धाः स्तोकाः १ ततो हैमवते सङ्ख्यातगुणा: २ ततो महाहिमवति ३ ततो देवकुरुषु ४ ततो हरिवर्षे ५ ततो निषधे सङ्ख्येयगुणाः ६ ततः 'अहिअ' इति विशेषाधिकाः ‘बीअहिमे' इति द्वितीयहिमवति धातकीखण्डहिमवतीत्यर्थः ७। 'दु ति महहिम हिमवंते' इति ततो द्वितीयमहाहिमवति घातकीसत्के इत्यर्थः ८ तृतीये हिमवति पुष्करार्द्धसत्के इत्यर्थः सङ्ख्येयगुणाः ७ ! तेभ्यः 'दु ति' इत्यनुवर्त्तते ततो द्वितीये धातकीखण्डसत्के निषधे १० तृतीये पुष्कराद्धसत्के महाहिमवति च सिद्धाः सङ्ख्येयगुणाः ११ ततः 'बिअहिमवे' डात धातकीखण्डसत्के हैमवते विशेषाधिकाः १२ तेभ्योऽपि तृतीयनिषधे पुष्कराद्धसत्के सिद्धाः सङ्ख्येयगुणाः १३ ततो द्वितीयकुरुषु धातकीखण्डपत्कप करुष देवकुरुष सङ्ख्ययगुणाः १४ तेभ्यो धातकीखण्डसत्क एव जास्वर्ष विशेषाधिकाः १५ तथा तृतीये पुष्करार्द्धसत्के हैमवते सङ्ख्यातगुणाः हा कराद्ध एव देवकुरुषु सिद्धाः सङ्ख्येयगुणाः १७ तेभ्याऽपि का विनाधिकाः १८ - द संख उग अहिआ' इति दयार्द्वयोः
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy