SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता हिमवंते हेमवए, महहिमवं कुरुसु हरि निसढ भरहे । संखगुणा य विदेहे, जंबूद्दीवे समा सेसे ॥ ३३ ॥ समुद्रे द्वीपे च सिद्धाः यथाक्रमं स्तोकाः सङ्ख्यातगुणाश्च । तथा जलसिद्धाः स्तोकाः, तेभ्यः सङ्ख्यातगुणाः स्थलसिद्धाः तथा ऊर्ध्वलोकसिद्धाः स्तोकाः, तेभ्योऽधोलोकसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः ||३१|| लवणे सिन्धौ सिद्धाः स्तोकाः तेभ्यो यथोत्तरं कालोदादौ सिद्धाः सङ्ख्येयगुणाः ॥३२॥ जम्बूद्वीपे हिमवत्सिद्धाः स्तोकाः, ततो हैमवते सङ्ख्येयगुणाः, ततो महाहिमवति, ततो देवकुरुषु ततो हरिवर्षे, ततो निषधे, ततो भरते, स्वस्थानत्वात्, ततो विदेहे सङ्ख्येयगुणाः सदाभावात् महत्त्वाच्च । ‘समा सेसे' इति समास्तुल्याः शेषे, जातावेकचवनम्। शेषेषु क्षेत्रेषु तुल्यायामविस्तरेषु । इयमत्र भावना - शिखरिणि हिमवत्तुल्याः, 'हैरण्यवते हैमवत्तुल्याः, रूपिणि महाहिमवत्तुल्याः, उत्तरकुरुषु देवकुरुतुल्याः, रम्यके हरिवर्षतुल्याः, नीलवति निषधतुल्याः, ऐरवते भरततुल्याः सिद्धाः । हेतुः सर्वत्र क्षेत्रतुल्यबाहुल्यमेव ||३३|| २११ , चुल्ल महहिमव निसढे, हेम कुरू हरिसु भारह विदेहे ! चउ छट्ठे साहीया, धायड़ सेसा उ संखगुणा ॥ ३४॥ पुक्खरखरेऽवि एवं उत्थठाणमि नवरि संखगुणा । सुं संहरणेणं, सिज्यंति समा य समगेस ||३५|| धातकीखण्डे क्षुद्रहिमवति सिद्धाः स्तांका : १ ततो महाहिमवति ततो निषध सङ्ख्यातगुणः तता हैमवते विशेषाधिकाः ३ ख्यातगुणा: - ततो हरिवर्ष विशेषाधिकाः ६ ततो भरत भरह इति सूत्रे आकार 'अतः समुद्धादी वा ति विदेहेषु मख्यातगुणा: क्षेत्रबाहुल्यात्स्वस्त्त्वाच् चड साहीया इत्यादि तमेव ॥२॥ एकराऽप्यवधाता मङ्ख्यातगुणाः तो देवकरुष सङ्ख्यातगुणाः ७ ठाकतम पाव 19 स्थान नक्ष्ण प
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy