SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीसिद्धप्राभृतं सटीकम् विसेसाहिया जाव अभवसिद्धिगेहि अणंतगुणं सिद्धाणं अणंतभागं गंतूण दोसु ठाणेसु जवमज्झं । तेण परं विसेसहीणा जाव उक्कस्सकालपडिवडिय त्ति । परंपरोवणिहियाए अभवसिद्धिएहिं अणंतगुणं सिद्धाणं अणंतभागं गंतुं दुगुणा जाव जवमझं ति । उवरि जवमज्झस्स तत्तिगं चेव गंतुं दुगुणहीणा, एतेण कारणेण उक्कस्सकालपरिवडिया थोवा १, जहण्णगे अणंतगुणा २, जवमज्झे अणंतगुणा ३, हेट्ठा जवमज्झस्स अणंतगुणा ४, उवरि जवमज्झस्स विसेसाहिग त्ति ५ । एगओ अप्पाबहुगं इच्छियव्वं-अणंतकालपडिवइयसिद्धा उक्कस्सगे ट्ठाणे थोवा १, तस्सेव जहण्णए ठाणे अणंतगुणा २, तस्सेव जवमज्झे अणंतगुणा ३, ततो असंखेज्जकालपरिवडियसिद्धा उक्कस्सए ट्ठाणे अणंतगुणा ४, तस्सेव जहण्णगे ट्ठाणे अणंतगुणा ५, तस्सेव जवमज्झे अणंतगुणा ६, ततो संखेज्जकालपडिवइयसिद्धा उक्कस्सए ठाणे अणंतगुणा ७, तस्सेव जहण्णए ट्ठाणे असंखेज्जगुणा ८, तस्सेव जवमज्झे असंखेज्जगुणा ९, तस्सेव जवमज्झस्स हेट्ठा असंखेज्जगुणा १० दसमं पयं, तस्सेव उवरिं विसेसाहिगा ११ एक्कारसमं पयं, तओ असंखेज्जकालपडिवइयसिद्धा जवमज्झस्स हेट्ठा संखेज्जगुणा, अप्पबहुदारे संखेज्जगुणा परिवडिय त्ति । चिरन्तनटीकायामप्यते भङ्गा एवमेव लिखिताः, अतोऽशुद्धेष्वपि शेषेष्वेवमेवार्थगतिर्मन्तव्येति बारसमं पयं १२ । तस्सेव जवमझुवरि विसेसाहिगा १३ तेरसमं । तओ अणंतकालपडिवइयसिद्धा हेट्ठा जवमज्झस्स असंखेज्जगुणा, अप्पाबहुदारे तहेव पडियत्तणओ १४ चोद्दसमं पयं, तस्सेव जवमझुवरि विसेसाहिगा १५, अहाथुरेण सिझंति त्ति भणियमेयंति ॥११७॥ भणियमंतरदारं । साम्प्रतमुपसंहरन्नाशातनापरिहारार्थमिदमाह सूत्रकार:ऊणाहियविवरीओ, अत्थो अप्पागमेण जो गहिओ। तं खमिऊण सुयहरा, पुण्णेऊणं परिकहंतु ॥११८॥ वीसुत्तरसयमेगं, गाथाबंधेण पुव्वणिस्संदं । वित्थारेण महत्थं, सुयाणुसारेण णेयव्वं ॥११९॥
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy