SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् १४७ च्छिज्जमाणस्स रासिस्स जो छेयणगरासी तस्स संखेज्जइभागो त्ति भणियं होइ। एवं दुगुणदुगुणठाणाणि ताव णेयव्वाणि जाव जवमज्झं ति । उवरिं जवमज्झस्स तत्तिगं चेव गंतुं दुगुणहीणाणि जाव उक्कस्सगं संखेज्जगं ति । तेण कारणेण उक्कस्सए ठाणे थोवा सिझंति १, जहण्णए असंखेज्जगुणा २, जवमज्झे असंखेज्जगुणा ३, जावइओ उक्कोससंखेज्जगस्स च्छेयणगरासी तावइयाणि चेव जइ जवमज्झे हेट्ठोवरि दुगुणवड्डियाणि ठाणंतराणि होंताणि तो जवहेट्ठगेहितो जवोवरिल्लगा विसेसाहिया ण होता, उवरिट्ठाणाणं संखेज्जगुणत्तणओ संखेज्जगुणहीणा चेव होता, तम्हा जहन्नगाइगी एरिसी विसेसवड्डी जीए अंतरंतरुट्ठिएहि दुगुणवड्डिट्ठाणेहिं जाव जवमझ जाइ सेढी ताव असंखेज्जगुणसिद्धट्ठाणंतराणि लब्भंति, एएण कारणेण जहन्नगेहितो जवमझे असंखेज्जगुणा, एएण चेव कारणेण संखेज्जपडिवडिएहितो असंखेज्जकालपडिवडिया संखेज्जगुणा । अप्पाबहुत्तदारे भणियाए एयाए चेव अत्थगतीए असंखेज्जकालअणंतकालपडियसेढीदुगस्स अप्पाबहुत्तं भावेयव्वमित्यलमतिप्रसङ्गेन । तओ जवमज्झरोहितो हेट्ठा जवमज्झस्स असंखेज्जगुणा ४, जवमज्झस्स उवरिं विसेसाहिग ५ त्ति । असंखेज्जकालपडियाणं सेढी इच्छियव्वा जहण्णासंखेज्जकालपडिवइयसिद्धा थोवा, तेण परं विसेसाहिगा जाव जहण्णाणंतगं जं, तस्सद्धच्छेयणगाणं असंखेज्जइभागं गंतुं दोसु ठाणेसु जवमझं । तेण परं विसेसहीणा जाव उक्कोसगं असंखेज्जगं ति । परंपरोवणिहियाए जहण्णाणंतगस्सद्धच्छेदणगाणं असंखेज्जइ भागं गंतुं दुगुणा दुगुणा जाव जवमझं ति । उवरि जवमज्झस्स तत्तियं चेव गंतुं दुगुणहीणा । तेणप्पाबहुयं उक्कस्सगे ठाणे थोवा १, जहण्णगे अणंतगुणा २ असंखेज्जगुणहाणिट्ठाणक्कमेण उक्कस्सगे असंखेज्जगे अणंतगुणहीणा लब्भंति त्ति काउं, ततो जवमज्झे अणंतगुणा ३, भावणा पढमसेढीभणिता दट्ठव्वा । हेट्ठा जवमज्झस्स अणंतगुणा ४, उवरि जवमज्झस्स विसेसाहिया ५ । अणंतकालपडिवतिताणं सेढी इच्छियव्वा-जहन्नाणंतकालपडिवडिया सिद्धा थोवा, तेण परं
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy