________________
१०६
श्रीसिद्धप्राभृतं सटीकम् विद्युत्प्रभादीनां यथा मेरुसमीपे एतेषु स्थानेषु न सिध्यति । एषामेवोपरि आकाशे सिध्यतीति गाथार्थः ॥१८॥
एएसुंण वि 'खमणा, उवसमणा सव्वणाणलंभो वा। ण वि को वि वीयरागं, खतगं वा तहिं णेइ ॥१९॥
"एएसुंण वि" गाहा ॥ 'एतेषु' अनन्तरगाथासम्भावितेषु एते क्षपणादयो भावा न भवन्ति, न चैतत्कर्तृन् कश्चित्तत्र नयति, स्वभावादनुभावान्यथाऽनुपपत्तेरिति गाथार्थः ॥१९॥
एतांश्च न नयति कश्चिदित्याहसमणिं अवगयवेयं, परिहार पुलागरे अप्पमत्तं वा । चोद्दसपुव्वि आहा-रगं च ण वि कोइ संहरड् ॥२०॥
"समणि" गाहा कण्ठ्या ॥ नवरं, 'अपगतवेदः' क्षीणवेदो गृह्यते । 'परिहार:' परिहारतपस्वीति ॥२०॥
अधुना यत्र सन्ति सिद्धास्तदाह
खेत्ते उ उड्डलोए, तिरिए य अहे य तिविहलोए वि। तिरिए वासहरेसुं, दीवेसुं तहा समुद्देसु ॥२१॥ "खेत्ते उ उड्डलोए" गाहा कण्ठ्या ॥२१॥ विशेषमाहदीवसमुद्देसड्डा-इएसु वाघायखेत्तओ सिद्धा। णिव्वाघाएण पुणो, पण्णरससु कम्मभूमीसु ॥२२॥ ॥ दारं ॥
"दीवसमुद्देसड्वाइ" गाहा ॥ अर्धतृतीयद्वीपसमुद्रान्तर्वतिनि आकाशे सर्वव्याप्त्या सिद्धा व्याघातक्षेत्रमधिकृत्य । व्याघात:-संहरणम् । णिव्वाघाओ जत्थुप्पण्णो, सेसं कंठमिति गाथार्थः ॥२२॥
१. 'खवणा' ङ पुस्तके । २. '-गमप्प-' क-पुस्तके । ३. 'अड्डाइएसु' ङ पुस्तके।