SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०६ श्रीसिद्धप्राभृतं सटीकम् विद्युत्प्रभादीनां यथा मेरुसमीपे एतेषु स्थानेषु न सिध्यति । एषामेवोपरि आकाशे सिध्यतीति गाथार्थः ॥१८॥ एएसुंण वि 'खमणा, उवसमणा सव्वणाणलंभो वा। ण वि को वि वीयरागं, खतगं वा तहिं णेइ ॥१९॥ "एएसुंण वि" गाहा ॥ 'एतेषु' अनन्तरगाथासम्भावितेषु एते क्षपणादयो भावा न भवन्ति, न चैतत्कर्तृन् कश्चित्तत्र नयति, स्वभावादनुभावान्यथाऽनुपपत्तेरिति गाथार्थः ॥१९॥ एतांश्च न नयति कश्चिदित्याहसमणिं अवगयवेयं, परिहार पुलागरे अप्पमत्तं वा । चोद्दसपुव्वि आहा-रगं च ण वि कोइ संहरड् ॥२०॥ "समणि" गाहा कण्ठ्या ॥ नवरं, 'अपगतवेदः' क्षीणवेदो गृह्यते । 'परिहार:' परिहारतपस्वीति ॥२०॥ अधुना यत्र सन्ति सिद्धास्तदाह खेत्ते उ उड्डलोए, तिरिए य अहे य तिविहलोए वि। तिरिए वासहरेसुं, दीवेसुं तहा समुद्देसु ॥२१॥ "खेत्ते उ उड्डलोए" गाहा कण्ठ्या ॥२१॥ विशेषमाहदीवसमुद्देसड्डा-इएसु वाघायखेत्तओ सिद्धा। णिव्वाघाएण पुणो, पण्णरससु कम्मभूमीसु ॥२२॥ ॥ दारं ॥ "दीवसमुद्देसड्वाइ" गाहा ॥ अर्धतृतीयद्वीपसमुद्रान्तर्वतिनि आकाशे सर्वव्याप्त्या सिद्धा व्याघातक्षेत्रमधिकृत्य । व्याघात:-संहरणम् । णिव्वाघाओ जत्थुप्पण्णो, सेसं कंठमिति गाथार्थः ॥२२॥ १. 'खवणा' ङ पुस्तके । २. '-गमप्प-' क-पुस्तके । ३. 'अड्डाइएसु' ङ पुस्तके।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy