SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] ५३ द्वि० बाभ्रव्यौ तृ० बाभ्रव्याभ्याम् च० प० ष० स० सं० बाभ्रव्यम् बाभ्रव्येण बाभ्रव्याय बाभ्रव्यात्-दु बाभ्रव्यस्य बाभ्रव्ये हे बाभ्रव्य ८८ "" प्र० द्वि० तृ० "" बाभ्रव्ययोः "" बाभ्रव्य अन्र 66 "" मधुबभ्रोर्ब्राह्मणकौशिके " [६. १. ४३] इति सूत्रेण कौशिके वृद्धापत्यविशेषेऽर्थे 'यञ्' भवति, तदनु अस्वयम्भुवोsवू [ ७. ४. ७० ] इति उकारस्य 'अव्' आदेशे सति " वृद्धिः स्वरेष्वादे० इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे “याऽनो०” [६. १. १२६] 99 [ ७. ४. १. ] द्वित्वे च ' बाभ्रव्य' इति प्रकृतिः; बहुत्वे तु इत्यादिना यब्नो लुपि 'बभ्रु' इति मूलप्रकृतिः । स्त्रियां तु - बम्रोः कौशिक विशेषापत्यं वृद्धं स्त्री 'बाभ्रव्यायणी' । अत्र बभ्रुशब्दस्य गर्गाद्यन्तर्गणलोहितादौ पठितत्वात् " लोहितादिशकलान्तात् ” [२. ४. ६८] इति ङीप्रत्ययस्तत्सन्नियोगे डायन् चान्तो भवति, तेन 'बाभ्रव्यायणी' इति प्रकृतिः, एतद्रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि ॥ एकव० शाङ्कव्यः शाङ्कव्यम् शाङ्कव्येन शाङ्कव्याभ्याम् शेषाणि रूपाणि 'बाभ्रव्य' (९१) शब्दवबोध्यानि । बचन बभ्रुभिः बभ्रुभ्यः 39 बभ्रूणाम् (९२) अकारान्तः पुंल्लिङ्गः 'शाङ्कव्य' शब्दः । ( शङ्कोरपत्यं वृद्धं शाङ्कव्यः । यद्वा शङ्कोरपत्यं शाङ्कव्यः । ) वि० द्विव० शाङ्कव्यौ "9 बभ्रुषु हे बभ्रवः बहुव० शङ्कवः शकून् शकुभिः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy