________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] ५३
द्वि०
बाभ्रव्यौ
तृ०
बाभ्रव्याभ्याम्
च०
प०
ष०
स०
सं०
बाभ्रव्यम्
बाभ्रव्येण
बाभ्रव्याय
बाभ्रव्यात्-दु
बाभ्रव्यस्य बाभ्रव्ये
हे बाभ्रव्य
८८
""
प्र०
द्वि०
तृ०
""
बाभ्रव्ययोः
""
बाभ्रव्य
अन्र
66
""
मधुबभ्रोर्ब्राह्मणकौशिके " [६. १. ४३] इति सूत्रेण कौशिके वृद्धापत्यविशेषेऽर्थे 'यञ्' भवति, तदनु अस्वयम्भुवोsवू [ ७. ४. ७० ] इति उकारस्य 'अव्' आदेशे सति " वृद्धिः स्वरेष्वादे० इत्याद्यस्वरवृद्धौ च सत्यामेकत्वे “याऽनो०” [६. १. १२६]
99
[ ७. ४. १. ] द्वित्वे च ' बाभ्रव्य' इति प्रकृतिः; बहुत्वे तु इत्यादिना यब्नो लुपि 'बभ्रु' इति मूलप्रकृतिः । स्त्रियां तु -
बम्रोः कौशिक विशेषापत्यं वृद्धं स्त्री 'बाभ्रव्यायणी' । अत्र बभ्रुशब्दस्य गर्गाद्यन्तर्गणलोहितादौ पठितत्वात् " लोहितादिशकलान्तात् ” [२. ४. ६८] इति ङीप्रत्ययस्तत्सन्नियोगे डायन् चान्तो भवति, तेन 'बाभ्रव्यायणी' इति प्रकृतिः, एतद्रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि ॥
एकव०
शाङ्कव्यः
शाङ्कव्यम्
शाङ्कव्येन
शाङ्कव्याभ्याम्
शेषाणि रूपाणि 'बाभ्रव्य' (९१) शब्दवबोध्यानि ।
बचन बभ्रुभिः
बभ्रुभ्यः
39
बभ्रूणाम्
(९२) अकारान्तः पुंल्लिङ्गः 'शाङ्कव्य' शब्दः ।
( शङ्कोरपत्यं वृद्धं शाङ्कव्यः । यद्वा शङ्कोरपत्यं शाङ्कव्यः । ) वि०
द्विव०
शाङ्कव्यौ
"9
बभ्रुषु हे बभ्रवः
बहुव०
शङ्कवः
शकून्
शकुभिः