________________
॥ ॐ अहं श्रीसिद्धचक्राय नमो नमः ॥ साम्प्रतशासनाधीश्वराय श्रीमहावीरस्वामिने नमो नमः ॥ ॥ सकललब्धिसमुल्लसिताय श्रीगौतमगणधराय नमो नमः ॥ ॥ सुगृहीतनामधेय-जगद्गुरु-श्रीमद्विजयनेमिसूरीश्वराय नमो नमः ॥ ॥ भट्टारकाचार्य-श्रीमद्विजयलावण्यसूरिप्रवराय सद्गुरवे नमो नमः॥
'श्रीमत्तपोगच्छगगनाङ्गणगगनमणि-शासनसम्राट्-सर्वतन्त्रखतन्त्रसूरिचक्रचक्रवर्ति-तीर्थरक्षणपरायण-विद्यापीठादिप्रस्थानपश्चकसमाराधक-जगद्गुरु-परमपूज्य-पूज्यपाद-प्रातःस्मरणीय- . भट्टारकाचार्यवर्य श्रीश्रीश्रीमद्-विजयनेमिसूरीश्वरान्तिषद्विच्छिरोमणि-व्याकरणवाचस्पति-कविरत्नशास्त्रविशारद-परमोपकारि-श्रीमद्गुरुराजभट्टारकाचार्य-श्रीमद्विजयलावण्यसरिवरचरणारविन्दमिलिन्दायमानान्तेवासि
मुनिदक्षविजयविरचितः
॥श्रीस्याद्यन्तरत्नाकरः॥
[शार्दूलविक्रीडितवृत्तम्] - लोकालोकविलोकनैकचतुरे लब्धेऽमले केवले, लोकित्वाऽखिलकालभावघटनां भव्योपकाराय हि ।
संसारार्णवतारणैकतरणिं निर्माय तीर्थं च यैनिः सार्थकता कृता शिवकृते ते सन्तु तीर्थङ्कराः . ॥१॥