________________
३०
[श्रास्याद्यन्तरत्नाकरे-इकारान्त प्रकरणम् ]
॥ ॐ ही नमो नाणस्स ॥
॥ अथ इकारान्तप्रकरणम्॥
मुनी
द्वि...
मुनीन् मुनिभिः
मुन्योः
मुनिषु
(१७५) इकारान्तः पुंल्लिङ्गः 'मुनि'* शब्दः । एकव० . द्विव०
बहुव० प्र० मुनिः
मुनयः मुनिम्। तृ०. मुनिना मुनिभ्याम् च० . मुनये
मुनिभ्यः प. मुनेः
मुनीनाम स० मुनी सं० . हे मुने हे मुनी
हे मुनयः एवम्--सुमति, सुविधि, शान्ति, नमि, नेमि, कवि, नृपति, कपि, अग्नि, यति, भतिथि, निधि, मणि-प्रमुखाः ।
स्त्रियां तु*ऊर्मोशम्यौ रत्न्यरत्नी अवीचिलव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पार्णीशल्यौ शाल्मलियष्टिमुष्टी, योनिमुन्यौ स्वातिगव्यूतिबस्त्यः।।१० '' इति लिङ्गानुशासनवचनाद् मुनिशब्दः स्त्रीलिङ्गऽपि । यथाऽयं मुनिः, इयं मुनि:-तपस्त्रीत्यर्थः ।