SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ३० [श्रास्याद्यन्तरत्नाकरे-इकारान्त प्रकरणम् ] ॥ ॐ ही नमो नाणस्स ॥ ॥ अथ इकारान्तप्रकरणम्॥ मुनी द्वि... मुनीन् मुनिभिः मुन्योः मुनिषु (१७५) इकारान्तः पुंल्लिङ्गः 'मुनि'* शब्दः । एकव० . द्विव० बहुव० प्र० मुनिः मुनयः मुनिम्। तृ०. मुनिना मुनिभ्याम् च० . मुनये मुनिभ्यः प. मुनेः मुनीनाम स० मुनी सं० . हे मुने हे मुनी हे मुनयः एवम्--सुमति, सुविधि, शान्ति, नमि, नेमि, कवि, नृपति, कपि, अग्नि, यति, भतिथि, निधि, मणि-प्रमुखाः । स्त्रियां तु*ऊर्मोशम्यौ रत्न्यरत्नी अवीचिलव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पार्णीशल्यौ शाल्मलियष्टिमुष्टी, योनिमुन्यौ स्वातिगव्यूतिबस्त्यः।।१० '' इति लिङ्गानुशासनवचनाद् मुनिशब्दः स्त्रीलिङ्गऽपि । यथाऽयं मुनिः, इयं मुनि:-तपस्त्रीत्यर्थः ।
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy