SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ [श्रीस्याधन्तरत्नाकरे-आकारान्तं प्रकरणम्] पृतनाः (१६८) आबन्तः स्त्रीलिङ्गः 'पृतना' शब्दः । मतान्तरे-- वि० एकव० द्विव० बहुव० प्र० पृतना पृतने द्वि० पृतनाम् पृतः, पृतनाः . तृ. पृता, पृतनया; पृद्भ्याम्, पृतनाभ्याम् पृद्भिः, पृतनाभिः १० पृते, पृतनायै " " पद्भ्यः, पृतनाभ्यः प० पृतः, पृतनाया:; , प. . , पृतोः, पृतनयोः ; पृताम्, पृतनानाम् स० ति, प्रतवायाम् ; , " पृत्सु, पृतनासु सं हे पृतने हे पृतने हे पृतनाः इमानि रूपाणि पाणिनीयायवलम्बीनि । यतन्ते शसादौ पृतनायाः 'पृत्' इस्थादेशमिच्छन्ति ॥ स्वमते तु सर्वाणि रूपाणि 'दया' ( १६५ ) शब्दवज्ज्ञेयानि, पृदादेशाभावात् ॥ ( १६९) आवन्तः स्त्रीलिङ्गः 'जरा' शब्दः । वि० एकव० द्विव० बहुव० प्र. जरा अरसौ, जरे; जरसः, जराः द्वि० जराम् " , त. जरसा, जरया; जराभ्याम् जराभिः च०. जरसे, जराय , जराभ्यः प. जरसः, जराणः; " ष०ाग जरसो, जरयो जरसाम, जराणाम् स. जरसि, जरायाम् ; " ". जरासु सं हे जरे हे जरसौ, हे जरे, हे जरसः, हे. जराः
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy