________________
१२६
[श्रीस्याधन्तरत्नाकरे-आकारान्तं प्रकरणम्]
पृतनाः
(१६८) आबन्तः स्त्रीलिङ्गः 'पृतना' शब्दः । मतान्तरे-- वि० एकव० द्विव०
बहुव० प्र० पृतना
पृतने द्वि० पृतनाम्
पृतः, पृतनाः . तृ. पृता, पृतनया; पृद्भ्याम्, पृतनाभ्याम् पृद्भिः, पृतनाभिः १० पृते, पृतनायै " "
पद्भ्यः, पृतनाभ्यः प० पृतः, पृतनाया:; , प. . , पृतोः, पृतनयोः ; पृताम्, पृतनानाम् स० ति, प्रतवायाम् ; , " पृत्सु, पृतनासु सं हे पृतने हे पृतने हे पृतनाः
इमानि रूपाणि पाणिनीयायवलम्बीनि । यतन्ते शसादौ पृतनायाः 'पृत्' इस्थादेशमिच्छन्ति ॥
स्वमते तु सर्वाणि रूपाणि 'दया' ( १६५ ) शब्दवज्ज्ञेयानि, पृदादेशाभावात् ॥
( १६९) आवन्तः स्त्रीलिङ्गः 'जरा' शब्दः । वि० एकव० द्विव० बहुव० प्र. जरा अरसौ, जरे; जरसः, जराः द्वि० जराम् " , त. जरसा, जरया; जराभ्याम्
जराभिः च०. जरसे, जराय ,
जराभ्यः प. जरसः, जराणः; " ष०ाग जरसो, जरयो जरसाम, जराणाम् स. जरसि, जरायाम् ; " ". जरासु सं हे जरे हे जरसौ, हे जरे, हे जरसः, हे. जराः