________________
(शालिनी)
यज्जायन्ते जन्तवो जातु जातौ संशुद्धायां सिद्धसिद्धाविवोच्चैः । [विश्वं विश्वं बिभ्रति यद् यशोभिः ज्ञेयोऽमेयोऽत्रैष धर्मप्रभावः ] ॥ २० ॥ (शिखरिणि) [४-२] अदर्पः कन्दर्पो रहयति रतिं नातिभयतो निकामं कामिन्य: कमपि कमनीयं च कमितुम् । [अमानो मानोऽपि प्रविनयमहो यच्च भजति सुधर्मस्यैवेदं] स्फुरितमवसेयं स्फुटमहो ॥ २१ ॥ शृङ्गारस्येव भृङ्गारो लीलागारं तेखि । सुखानामिव सत्खानि: सुम
दानादिप्रकरणे
॥ २२ ॥
स्येव वर्तिनी । क्रीडाधामेव धर्मस्य निर्माणमिव नर्मणाम् ॥ २३ ॥ [ ५- १] ललना लोक्यते लोके यल्लोचनमहोत्सवः । कल्पितं तदकल्पितम् ॥ २४ ॥
(त्रिभिर्विशेषकम् )
.............................
सौभाग्यं गुरुभागधेयसुभगाभोग्यं सुभोगाञ्चितं देवाराधनतद्धनेन (? तत्परेण) मनसा सर्वो ................. । ललनालीलाकलापोचितं
तद् धर्मस्य विचक्षणा विलसितं व्याचक्षते निश्चितम् ||२५||
.....