SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् १६,८०८ सङ्ख्यान् श्रावकभेदानभिधित्सुः पञ्चाणुव्रतदेवकुलिकाप्रतिपादनाय पूर्वमेकादिसंयोगपरिमाणप्रदर्शनपरान् गुणकारकराशीनाह - पंचण्हमणुवयाणं, इक्कगदुगतिगचउक्कपणगेहिं । पंचगदसदसपणइक्कगो अ, संजोग नायव्वा ।। २५ ।। ।।२५।। पञ्चमदेवकुलिकाया गुण्यराशीनाह छ च्चेव य छत्तीसा, सोलदुगं चेव छनवदुगइक्कं । छगसत्तसत्तसत्त य, पंचन्ह वयाण गुणनपयं ।। २६ ।। पञ्चानामपि व्रतानामेतद्गुणनस्य ताडनस्य पदं स्थानम् ।।२६।। पञ्चमदेवकुलिकाया एवागतराशीनाह - वयइक्कगसंजोगाण हुंति पंचण्ह तीसई भंगा । दुगसंजोगाण दसह तिन्नि सट्टा सया हुंति ।। २७ ।। तिगसंजोगदसण्हं, भंगसया इक्कवीसई सट्ठा । चउसंजोगप्पणगे, चउसट्ठिसयाणि असियाणि ।। २८ ।। ૧૩૫ सत्तत्तरीसयाइं, छसत्तराई तु पंचगे हुंति उत्तरगुणअविरयमेलिआण जाणाहि सव्वग्गं ।।२९।। इयमत्र भावना - कश्चित्पञ्चाणुव्रतानि प्रतिपद्यते । तदा किल पञ्च एककसंयोगा एकैकस्मिंश्चैकैकसंयोगे द्विविधत्रिविधादयः षट् षड्भङ्गाः स्युः, ततः षट् पञ्चभिर्गुण्यन्ते जाताः ३० । एतावन्तः पञ्चानां व्रतानामेककसंयोगे भङ्गाः । तथा एकैकस्मिन् द्विकसंयोगे ३६ भङ्गाः । तथाहि - आद्यव्रतसम्बन्धी आद्यो भङ्गकोऽवस्थितो मृषावादसत्कान् षड्भङ्गकान् लभते । एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि यावत् षष्ठोऽपि भङ्गकोऽवस्थित एव मृषावादसत्कान् षड्भङ्गान् प्रत्येकं लभते । ततश्च षट् षड्भिर्गुणिताः ३६ । दश चात्र द्विकसंयोगाः, अतः षट्त्रिंशद् दशभिर्गुण्यन्ते जातानि ३६० । एतावन्तः पञ्चानां व्रतानां द्विकसंयोगे भङ्गाः । एवं त्रिकसंयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या । १२९६ ५ ६४८० पञ्चमदेवकुलिकास्थापना ६ ५ ३० ३६ १० ३६० २१६ १० २१६० ७७७६ १ ७७७६
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy