________________
૧૩૯
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् ___एवं सर्वासामपि देवकुलिकानां निष्पत्तिः स्वयमवसेया ।। २७।। ।।२८ ।। ।।२९।।
प्रतिपन्नोत्तरगुणाविरतलक्षणभेदद्वयमीलितानामनन्तरोक्तानां त्रिंशत्प्रभृतीनां भङ्गानां सर्वाग्रमाहसोलस चेव सहस्सा, अट्ठसया चेव हुँति अट्ठहिआ । एसो वयपिंडत्थो, दंसणमाई उ पडिमाओ ||३०।।
व्रतानां पञ्चसङ्ख्यानां पिण्डार्थः सर्वसमुदायः सङ्ख्यारूपः । दर्शनादयस्तु प्रतिमा अभिग्रहविशेषा न तु व्रतानि ।।३०।।
एते च श्रावकाणां भेदाः पञ्चैवाणुव्रतान्याश्रित्योक्ताः, अथ द्वादशव्रतविवक्षयाहपाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदंडसमिई, देसे तह पोसहविभागे ||३१।। पढमवए छ अंगा, अडयालीसा य बीअवयभंगे । बायाला तिन्नि सया, तिगवयजोगंमि नायव्वा ||३२।। चउत्थे चउवीससया, भंगाणं धीरपुरिसपन्नत्ता । अट्ठसया य छडुत्तर, सहसा सोलस य पंचमए ||३३।। छठे वयंमि सावय, अडयाला छस्सया उ नायव्वा । तह सत्तरं सहस्सा, भंगाणं लक्खमेगं तु ||३४।। सत्तमए बायाला, पंचसया हुँति सहसतेवीसं । तह अट्ठेव य लक्खा, भंगाणं हंति नायव्वा ||३५।। अट्ठमवयंमि सावय, अट्ठसयाई तु सहसचउसट्ठी । सत्तावन्नं लक्खा, भंगाणं हंति नायव्वा ||३७।। दसमे दो अडयाला, सहस्सपणहत्तरीइ बोधव्वा । चउवीसं पुण लक्खा, अट्ठावीसं तु कोडीओ ||३८।। सत्तसया बायाला, सहस्सछब्बीस तिहत्तरी लक्खा । सत्तनवय कोडीओ, कोडिसयं दसम अहिअंमि ।।३९।।