________________
१३०
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम्
कायेन ६, मनसा वाचा कायेन ७ एते करणेन । एवं कारणेन ७, अनुमत्या च ७, करणकारणाभ्यां ७, करणानुमतिभ्यां ७, कारणानुमतिभ्यां ७, करणकारणानुमतिभिरपि ७ । पूर्वोक्ताया एव नवभङ्ग्या उत्तरभङ्गप्रतिपादनसूत्रम्
।।५।।
१४७ सङ्ख्यान् भङ्गानाह -
पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य 'सहिया, सीआलं होइ भंगसयं ||६||
त्रिकालविषयता चातीतस्य निन्दया, साम्प्रतिकस्य संवरणेन, अनागतस्य प्रत्याख्यानेन ।।६।।
७३५ सङ्ख्यान् श्रावकभेदानाह -
पंचाणुव्वयगुणिअं सीआलसयं तु नवरि जाणाहि । सत्तसया पणतीसा, सावयवयगहणकालंमि ||७||
पञ्चस्वणुव्रतेषु प्रत्येकं १४७ भङ्गकसद्भावात्, श्रावकव्रतग्रहणकाले श्रावकाणां पञ्चाणुव्रतप्रतिपत्तिप्रस्तावे ।।७।।
एते च भङ्गा यस्यार्थतोऽवगताः स एव प्रत्याख्यानप्रवीण इत्याहसीआलं भंगसयं, जस्स विसुद्धीइ होइ उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला य ।।८।। विशुद्धिर्नाम जीवस्य विशुद्धिकारित्वात् प्रत्याख्यानमुच्यते, तद्विषयं ४७ उत्तरभङ्गशतं १०० प्रत्याख्याने नियमविशेषप्रतिपत्तिरूपे ।।८।।
षड्भङ्गानामेवोत्तरभङ्गरूपामेकविंशतिभङ्गीमाह
दुविहतिविहाइ छ च्चिय, तेसिं भेया कमेणिमे हुंति । पढमिक्को दुन्नि तिआ, दुगेगदोछक्क इगवीसं ।। ९ ।।
-
द्विविधत्रिविधादिना भङ्गनिकुरम्बेन श्रावकार्हपञ्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः । ताश्च एकैकं व्रतं प्रत्यभिहितया षड्भङ्ग्या १, तथा २१ भङ्ग्या २, तथा ९ भङ्ग्या ३, तथा ४९ भङ्ग्या ४ ( तथा १४७ १. 'गुणिया' इत्यपि । २. एतत्कोष्ठान्तःपाती पाठः क्वचिदेव पुस्तके लभ्यते । एवमग्रेऽपि कोष्ठान्तरविपये ज्ञेयम् ।।