________________
શ્રાવક પ્રજ્ઞપ્તિ • ૨૯૬ अतिथिसंविभागाभिधानम् । इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते । आत्मार्थनिष्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः । यत उक्तंतिथि: पर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ तस्य संविभागो अतिथिसंविभागः। संविभागग्रहणात्पश्चात्कर्मादिपरिहारमाहेति ।
एत्थ सामायारी- सावगेण पोसहं पारंतेण नियमा साधूणमदाउं न पारेयव्वं दाउं पारेयव्वं । अन्नया पुण अनियमो दाउं वा पारेइ पारिए वा देइ त्ति । तम्हा पुव्वं साहूणं दाउं पच्छा पारेयव्वं । कहं ? जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं णिमंतेइ भिक्खं गेण्हह त्ति । साहूणं का पडिवत्ती? ताहे अन्नो पडलयं अन्नो मुहणंतगं अन्नो भायणं पडिलेहेइ, मा अंतराइयदोसा ठवणा दोसो य भविस्सन्ति । सो जइ पढमाए पोरिसीए णिमंतेइ अत्थि णमोक्कारसहियाइत्ता तो गच्छइ । अह नत्थि न गच्छइ । तं ठवियव्वं होइ । जइ घणं लगेज्जा ताहे गेण्हइ संचिक्खाविज्जइ । जो व उग्घाडाए पोरसीए पारेइ पारणाइत्तो अन्नो वा तस्स दिज्जइ सामनेणं नाए कहिए । पच्छा तेण सावगेण समं संघाडगो वच्चइ । एगो न वट्टइ पट्ठवेउं। साहू पुरओ सावगो मग्गओ घरं णेऊण आसणेण उवणिमंतिज्जइ । जइ णिविट्ठो लट्ठयं अह ण णिविसति तहा वि विणओ पयत्तो । ताहे भत्तपाणं देइ सयं चेव, अहवा भाणं धरेइ, भज्जा से देइ, अहव ठिओ अच्छइ जहा दिन्नं । साहूवि सावसेसं दव्वं गेहइ पच्छाकम्मपरिहरणट्ठा । दाउं वंदिऊण विसज्जेइ । विसज्जित्ता अणुगच्छइ। पच्छा सयं भुंजइ । जं च किर साहूण ण दिन्नं तं सावगेण न भोत्तव्वं । जइ पुण साहू णत्थि ताहे देसकालवेलाए दिसालोओ कायव्वो । विसुद्धभावेण चिंतियव्वं साहुणो जइ होता नाम नित्थारिओ होतो त्ति विभासा ॥ ३२६ ॥
અતિચારસહિત ત્રીજું શિક્ષાપદ વ્રત કહ્યું. હવે ચોથું શિક્ષાપદ વ્રત उपाय छ
ગાથાર્થ- ન્યાયથી મેળવેલા અને કલ્પનીય અન્નાદિનું પરમભક્તિથી અને આત્માનુગ્રહ બુદ્ધિથી દેશ-કાલ-શ્રદ્ધા-સત્કાર-ક્રમપૂર્વક સંયતોને દાન કરવું એને જિનશાસનમાં તીર્થકરોએ શ્રાવકનું છેલ્લું અતિથિસંવિભાગ નામનું શિક્ષાપદવ્રત કહ્યું છે.