________________
શ્રાવક પ્રજ્ઞપ્તિ ૦ ૨૭૬ मूलप्रकृतिषु ज्ञानावरणादिलक्षणासु विषयभूतासु तस्मिन्विषय इति के यतय इति साधवः सप्तविधाष्टविधषड्विधैकविधबन्धकाबन्धकाश्च भवन्ति एतद्भावयिष्यति । इतरे श्रावकाः सप्तविधबन्धकाः तुशब्दादष्टविधबन्धकाश्चायुष्कबन्धकाल इति ॥ ३०५ ॥ બંધ સાધુ-શ્રાવકનો ભેદ કરનાર છે એ વિષયને કહે છે–
ગાથાર્થ– ટીકાર્થ– જ્ઞાનાવરણીયાદિ મૂળ પ્રકૃતિઓને આશ્રયીને સાધુઓ સપ્તવિધ, અષ્ટવિધ, પવિધ, એકવિધ બંધક હોય અને અબંધક હોય. આની ભાવના ગ્રંથકાર કરશે. શ્રાવકો સMવિધ બંધક હોય અને આયુષ્યના બંધ કાળે અષ્ટવિધ બંધક હોય. (૩૦૫)
एतदेव विवृण्वन्नाहसत्तविहबंधगा हुंति पाणिणो आउवज्जियाणं तु । तह सुहुमसंपराया, छव्विहबंधा विणिहिट्ठा ॥ ३०६ ॥ [सप्तविधबन्धका भवन्ति प्राणिनो आयुर्वर्जितानामेव । तथा सूक्ष्मसंपरायाः षड्विधबन्धका विनिर्दिष्टाः ॥ ३०६ ॥]
सप्तविधबन्धका भवन्ति प्राणिनो जीवा आयुर्वजितानामेव ज्ञानावरणीयादिप्रकृतीनां सप्तानामिति । तथा सूक्ष्मसंपरायाः श्रेणिद्वयमध्यवर्तिनः तथाविधलोभाणुवेदकाः षड्विधबन्धका विनिर्दिष्टास्तीर्थकृद्भिरिति ॥ ३०६ ॥
આ જ વિષયનું વિવરણ કરતા ગ્રંથકાર કહે છેગાથાર્થ– ટીકાર્થ– આયુષ્ય સિવાય જ્ઞાનાવરણીયાદિ સાત પ્રકૃતિઓને બાંધનારા જીવો સવિધ બંધક છે. તથા બે શ્રેણિમાં રહેલા અને તેવા પ્રકારના (=સૂક્ષ્મ) લોભના અણુઓને વેદનારા સૂક્ષ્મ સંપરાય સાધુઓને तीर्थ रोमे पवि०५ ४६। छे. (30६)
मोहाऊवज्जाणं, पयडीणं ते उ बंधगा भणिया । उवसंतखीणमोहा, केवलिणो एगविहबंधा ॥ ३०७ ॥ [मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥ ३०७ ॥]
मोहायुर्वर्जानां प्रकृतीनां ज्ञानावरणादिरूपाणां ते तु सूक्ष्मसंपराया बन्धका भणिताः, मोहनीयं न बध्नन्ति निदानाभावात्तस्य किञ्चिच्छेषमात्रत्वा