________________
શ્રાવક પ્રજ્ઞપ્તિ - ૨૪૮ હિરણ્યકનહિ ઘડેલી ચાંદી, આદિ શબ્દથી ધન-ધાન્ય વગેરે સમજવું. દ્વિપદ આદિમાં=દ્વિપદ વગેરે સચિત્ત છે. આદિ શબ્દથી ચતુષ્પદ, हासी, थी भने वृक्ष वगेरे समj. (२७६)
पडिवज्जिऊण य वयं, तस्सइयारे जहाविहिं नाउं । संपुन्नपालणट्ठा, परिहरियव्वा पयत्तेणं ॥ २७७ ॥ पूर्ववत् (२५७) ગાથાર્થ– ૨૫૭મી ગાથાના ગાથાર્થ પ્રમાણે છે. टार्थ- २५७भी थाना टीर्थ प्रभारी छे. (२७७) खित्ताइहिरन्नाईधणाइदुपयाइकुवियगस्स तहा । सम्मं विसुद्धचित्तो, न पमाणाइक्कमं कुज्जा ॥ २७८ ॥ [क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा । सम्यग्विशुद्धचित्तो न प्रमाणातिक्रमं कुर्यात् ॥ २७८ ॥]
क्षेत्रादेरनन्तरोदितस्य तथा हिरण्यादेर्धनादेर्द्विपदादेः कुप्यस्य तथा आसनशयनादेरुपस्करस्य सम्यक् विशुद्धचित्तो ऽनिर्मायो ऽप्रमत्तः सन् न प्रमाणातिक्रमं कुर्यादिति ॥ २७८ ॥
ગાથાર્થ– ટીકાર્થ– માયારહિત અને અપ્રમત્ત થયો છતો શ્રાવક ક્ષેત્ર माहिना, उि२४५ महिना, घन महिना, द्विप६ महिना, सासनશયન આદિ ઘરમાં ઉપયોગી ઉપકરણના પ્રમાણાતિક્રમને ન કરે. (૨૭૮)
भाविज्ज य संतोसं, गहियमियाणिं अजाणमाणेणं । थोवं पुणो न एवं, गिहिस्सामोत्ति चिंतिज्जा ॥ २७९ ॥ [भावयेच्च संतोषं गृहीतमिदानीमजानानेन । स्तोकं पुनः न एवं ग्रहीष्यामीति चिन्तयेत् ॥ २७९ ॥]
भावयेच्च संतोषं किमनेन वस्तुना परिगृहीतेन तथा गृहीतमिदानिमजानानेन स्तोकमिच्छापरिमाणमिति पुन वमन्यस्मिंश्चतुर्मासके गृहीष्यामीति न चिन्तयेदतिचार एष इति गाथार्थः ॥
उक्तान्यणुव्रतानि । सांप्रतमेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते । तानि पुनस्त्रीणि भवन्ति । तद्यथा- दिग्व्रतमुपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति ॥ २७९ ॥