________________
શ્રાવક પ્રજ્ઞપ્તિ - ૨૩૧ ટીકાર્થ– યથાપ્રકાર જાણીને=જે વ્રતમાં જેટલા અતિચારો છે તેટલા અતિચારોને જાણીને. અથવા કેવી રીતે અતિચાર થાય તે જાણીને.
અતિચાર આંશિક વ્રતખંડનના હેતુઓ. સર્વ પ્રકારોથી જે વ્રતના જેટલા પ્રકારના અતિચારો હોય તે બધા रोथी.
અતિચારવાળાને વ્રતનું સંપૂર્ણ પાલન ન થાય. કારણ કે અતિચારમાં વ્રતનું ખંડન આદિ થાય. તેથી વ્રતનું સંપૂર્ણ પાલન કરવા માટે પ્રયત્નથી भतियारोनो त्या ४२वो मे. (२५७) तथा चाहबंधवहछविच्छेए, अइभारे भत्तपाणवुच्छेए । कोहाइदूसियमणो, गोमणुयाईण नो कुज्जा ॥ २५८ ॥ [बन्धवधछविच्छेदान् अतिभारं भक्तपानव्यवच्छेदम् । क्रोधादिदूषितमनाः गोमनुष्यादीनां न कुर्यात् ॥ २५८ ॥]
तत्र बन्धनं बन्धः संयमनं रज्जुदामनकादिभिः ।१। हननं वधस्ताडनं कषादिभिः ।। छविः शरीरं तस्य छेदः पाटनं करपत्रादिभिः ।३। भरणं भारः अतिभरणं अतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठारोपणमित्यर्थः ।।। भक्तमशनमोदनादि पानं पेयमुदकादि तस्य व्यवच्छेदो निरोधः अदानमित्यर्थः ।५। एतान्समाचरन्नतिचरति प्रथमाणुव्रतम्, एतान् क्रोधादिदूषितमना न कुर्यादिति अनेनापवादमाह अन्यथाकरणेऽप्रतिषेधावगमात् ॥
तदत्रायं पूर्वाचार्योक्तविधिः- बंधो दुविहो दुपयाणं चउप्पयाणं च अट्ठाए अणट्ठाए, अणट्ठाए न वट्टए बंधिउं, अट्ठाए दुविहो सावेक्खो निरवेक्खो य, निरवेक्खो निच्चलं धणियं जं बंधइ, सावेक्खो जं दामगंठिणा जं च सक्केइ पलिवणगादिसु मुंचिउं छिदिउं वा, ण संसरपासएणं बंधेयव्वं, एयं ताव चउप्पयाणं, दुपयाणंपि दासो दासी वा चोरो वा पुत्तो वा ण पढंतगाइ जइ बज्झन्ति तो सावेक्खा बंधेयव्वा रक्खियव्वा य जहा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपयचउप्पयाणि सावगेणं गेह्नियव्वाणि जाणि अबद्धाणि चेव अच्छंति । वहो वि तह चेव । वहो नाम तालणं, अणट्ठाए णिरवेक्खो निद्दयं तालेइ, सावेक्खो पुण पुव्वमेव भीयपरिसेण होयव्वं जइ न करेज्जं तो मम्मं मोत्तुं ताहे लयाए दोरेण वा एक्कं दो तिन्नि वा वारे