________________
શ્રાવક પ્રજ્ઞપ્તિ • ૨૧૬ માછલાના વધની નિવૃત્તિ કરવાથી થતા ધર્મતુલ્ય છે. તેવી નિવૃત્તિનું ફળ વિદ્વાનોને પ્રશંસનીય બનતું નથી. આમ કોઈક વાદીઓ માને છે. मा प्रभाए । पूर्वपक्ष छे. (२३६)
अत्रोत्तरमाह- संभवति वधो येष्वित्युक्तं अथ कोऽयं संभव इतिकिं ताव तव्वहु च्चिय, उयाहु कालंतरेण वहणं तु । किंवावहु त्ति किं वा, सत्ती को संभवो एत्थ ॥ २३७ ॥ [किं तावत्तद्वध एव उताहो कालान्तरेण हननमेव । किं वा अवधः किं वा शक्तिः कः संभवः अत्र ॥ २३७ ॥]
किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रियारूप एव उताहो कालान्तरेण हननं जिघांसनमेव वा किं अवधो अव्यापादनमित्यर्थः किं वा शक्तिः व्यापादकस्य व्यापाद्यविषया कः संभवोऽत्र प्रक्रम इति सर्वेऽप्यमी पक्षा दुष्टाः ॥ २३७ ॥
सही उत्तर ४ छ- “४ वोन। धनो संभव छ" मेम उद्यं. તેથી હવે સંભવ શબ્દનો કયો અર્થ અભિપ્રેત છે એ અંગે કહે છે–
ગાથાર્થ– સંભવ શબ્દનો શું વધ કરાતા જીવોના વધની ક્રિયારૂપ વધ अर्थ छ ? अथवा sciतरे (=भविष्यमi) १५ ४२वो में अर्थ छ ? અથવા અવધ અર્થ છે? અથવા વધ કરનારની વધ્યને મારવાની શક્તિ मर्थ छ ? (२३७) तथा चाहजइ ताव तव्वहु च्चिय, अलं निवित्तिइ अविसयाए उ । कालंतरवहणंमि वि, किं तीए नियमभंगाओ ॥ २३८ ॥ [यदि तावत्तद्वध एव अलं निवृत्त्या अविषययैव । कालान्तरहननेऽपि किं या नियमभङ्गात् ॥ २३८ ॥]
यदि तावत्तद्वध एव तेषां व्यापाद्यमानवधक्रियैव संभव इति अत्र दोषमाह- अलं निवृत्त्या न किञ्चिद्वधनिवृत्त्याविषययेति हेतुः निमित्तकारणहेतुषु सर्वासां प्रायो दर्शनमिति वचनात् अविषयत्वं च वधक्रियाया एव संभवत्वात्संभवे च सति निवृत्त्यभ्युपगमात् ततश्च वधक्रियानियमभावे अविषया वनिवृत्तिरिति । कालान्तरहननेऽपि नियमतः संभवेऽभ्युपगम्यमाने किं तया