________________
શ્રાવક પ્રજ્ઞપ્તિ • ૨૦૯ अत्रोत्तरमाहएयं पि न जुत्तिखमं, जं परिणामाउ पावमिह वुत्तं । दव्वाइभेयभिन्ना, तह हिंसा वनिया समए ॥ २२२ ॥ [एतदपि न युक्तिक्षमं यत्परिणामात्पापमिहोक्तम् । द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये ॥ २२२ ॥]
एतदपि न युक्तिक्षमं यद् यस्मात्परिणामात्पापमिहोक्तं, स च न नियतो, बालवृद्धादिषु क्लिष्टेतररूपो द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये यथोक्तं- "दव्वउ णामेगे हिंसा ण भावउ" इत्यादि ॥ २२२ ॥
અહીં ઉત્તર કહે છે
ગાથાર્થ- આ પણ યુક્તિક્ષમ નથી. કારણ કે અહીં પરિણામથી પાપ કહ્યું છે. બાલ-વૃદ્ધ આદિમાં ક્લિષ્ટ-અક્લિષ્ટ પરિણામ નિયત ન હોય તથા શાસ્ત્રમાં હિંસા દ્રવ્યાદિના ભેદથી ભિન્ન (તફાવતવાળી) જણાવી છે. કહ્યું छ : "58 हिंसा द्रव्यथी डोय, मावथा न होय." इत्याहि. (२२२)
प्रथमहिंसाभेदमाहउच्चालियंमि पाए, इरियासमियस्स संकमट्ठाए । वावज्जिज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ २२३ ॥ [उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ॥ २२३ ॥]
उच्चालिते उत्क्षिप्ते पादे संक्रमार्थं गमनार्थमिति योगः ईर्यासमितस्योपयुक्तस्य साधोः किं व्यापद्येत महती वेदनां प्राप्नुयात् म्रियेत प्राणत्यागं कुर्यात् कुलिङ्गी कुत्सितलिङ्गवान् द्वीन्द्रियादिसत्त्वः तं योगमासाद्य तथोपयुक्तसाधुव्यापारं प्राप्येति ॥ २२३ ॥ न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ समए । जम्हा सो अपमत्तो, सा उ पमाउ त्ति निद्दिट्ठा ॥ २२४ ॥ [न च तस्य तन्निमित्तः बन्धः सूक्ष्मोऽपि देशितः समये । यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा ॥ २२४ ॥] न च तस्य साधोस्तन्निमित्तः कुलिङ्गिव्यापत्तिकारणो बन्धः सूक्ष्मोऽपि देशितः समये किमिति यस्मात्सोऽप्रमत्तः सूत्राज्ञया प्रवृत्तेः सा च हिंसा प्रमाद इत्येवं निर्दिष्टा तीर्थकरगणधरैरिति इयं द्रव्यतो हिंसा न भावतः ॥ २२४ ।।