________________
શ્રાવક પ્રજ્ઞપ્તિ • ૧૩૩ अविधिना भवत्येव अणुव्रतग्रहणकाले सम्यगनाख्याय संसारासारताख्यापनपुरःसरं साधुधर्मं प्रमादतोऽणुव्रतानि यच्छतो भवत्येवानुमतिः, विधिना पुनः साधुधर्मकथनपुरःसरेण नेति न भवत्यनुमतिः, किंविशिष्टस्य श्रुतविशुद्धभावस्य तत्त्वज्ञानान्मध्यस्थस्येत्यर्थः, अस्मिन्नेवार्थे दृष्टान्तमाहगृहपतिसुतचोरग्रहणमोचना अत्र ज्ञातमिह उदाहरणमित्यर्थः, तच्चेदं
वंसतउरं नगरं, जियसत्तू राया धारिणी देवी । दणट्ठा (?णट्टा) तिसएण परितुट्ठो से भत्ता, भणिया य णेण, भण किं ते पियं कीरउ, तीए भणियं, कोमुदीए अंतेउराणं जहिच्छा पयारेण निसि ऊस्सवपसाउति । पडिसुयमणेण । समागओ सो दियहो । कारावियं च अणेण घोसणं, जहा जो एत्थ अज्ज पुरिसो वसिही तस्स मए सारीरो णिग्गहो कायव्वो, उग्गदंडो य रायत्ति । तत्तो णिग्गया सव्वे पुरिसा, णवरमेगस्स सेट्ठिणो छ पुत्ता संववहारवावडयाए लहु ण णिग्गया। ढक्किया पओलिओ। भएण तत्थेव खुसिया। वत्तो रयणीऊसवो। बीयदिवहे य पउत्ता चारिया गवेसह को ण णिग्गउत्ति । तेहिं निउणबुद्धीए गवेसिऊण साहियं रनो, अमुगसेट्ठिस्स छसुया ण णिग्गयत्ति । कुविओ राया, भणियं चाणेण वावाएह ते दुरायारे । गहिया ते रायपुरिसेहिं । एयं वायं (सु)णिऊण णरवईसमीवं समागओ तेसिं पिया । विनतो य णेण राया देव खमसु एगमवराहं, मुयह एक्कवारं मम एए । मा अन्नो वि एवं काहित्ति ण मुयई राया । पुणो पुणो भन्नमाणेण मा कुलखओ भवउत्ति मुक्को से जेट्टपुत्तो, वावाइया इयरे । ण य समभावस्स सव्वपुत्तेसु सेट्ठिस्स सेसवावायणेसु अणुमई त्ति । एस दिटुंतो, इमो एयस्स उवणओ। रायातुल्लो सावगो, वावाइज्जमाणवणियतुल्ला जीवणिकाया, पियतुल्लो साहू, विनवणतुल्ला अणुवयगहणकाले साधुधम्मदेसणा। एवं च अमुयणे वि सावगस्स ण साधुस्स दोसो ॥ ११५ ॥
અહીં ગુરુ કહે છે– ગાથાર્થ- અવિધિથી અનુમતિ થાય જ છે. વિધિથી શ્રુત વિશુદ્ધ ભાવવાળા સાધુને અનુમતિ થતી નથી. આ વિષે ગૃહપતિના પકડાયેલા ચોર પુત્રોને છોડાવવાનું દૃષ્ટાંત છે.
ટીકાર્થ– અવિધિથી અનુમતિ થાય જ છે– શ્રાવક જ્યારે અણુવ્રતો સ્વીકારે ત્યારે સાધુએ સંસારની અસારતા જણાવીને સંસારના નાશ માટે સાધુ ધર્મ જ સ્વીકારવો જોઈએ એમ કહેવું જોઈએ. પ્રમાદથી આ પ્રમાણે