________________
શ્રાવક પ્રજ્ઞપ્તિ • ૧૨૪ असङ्ख्येयाश्च निगोदा इति, कथमटन्तीत्यत्राह- शारीरमानसानां दुःखानां पारमलभमानाः, तत्र शारीराणि ज्वरकुष्ठादीनि, मानसानीष्टवियोगादीनि ॥१०३ ॥
ગાથાર્થ– તેનાથી અનંતગુણા જીવો કર્મથી જિતાયા છતાં શારીરિક માનસિક દુઃખોના પારને નહિ પામતા સંસારમાં ભમે છે.
ટીકાર્થ- તેનાથી મોક્ષમાં ગયેલા જીવોથી. સિદ્ધોથી અનંતગુણા જીવો સંસારમાં ભમે છે. કારણ કે અનાદિકાળથી પણ એક નિગોદનો અનંતમો ભાગ સિદ્ધ થયો છે, અને નિગોદ અસંખ્યાત છે.
શારીરિક-માનસિક દુઃખો- તાવ-કોઢ રોગ વગેરે શારીરિક દુઃખો छ. टनो वियोग माहि मानसि. हु:ो छ. (१०3) उपसंहरन्नाहतम्हा निच्चसईए, बहुमाणेणं च अहिगयगुणमि । पडिवक्खदुगंच्छाए, परिणइ आलोयणेणं च ॥ १०४ ॥ [तस्मान्नित्यस्मृत्या बहुमानेन चाधिकृतगुणे । प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च ॥ १०४ ॥]
यस्मादेवं तस्मानित्यस्मृत्या सदा अविस्मरणेन बहुमानेन च भावप्रतिबन्धेन चाधिकृतगुणे सम्यक्त्वादौ तथा प्रतिपक्षजुगुप्सया मिथ्यात्वाद्युद्वेगेन, परिणत्यालोचनेन च तेषामेव मिथ्यात्वादीनां दारुणफला एते इति विपाकालोचनेन चेति ॥ १०४ ॥
तीत्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए, अपमाओ होइ कायव्वो ॥ १०५ ॥ [तीर्थङ्करभक्त्या सुसाधुजनपर्युपासनया च । उत्तरगुणश्रद्धयाऽप्रमादो भवति कर्तव्यः ॥ १०५ ॥] तथा तीर्थङ्करभक्त्या परमगुरुविनयेन, सुसाधुजनपर्युपासनया च भावसाधुसेवनया, तथोत्तरगुणश्रद्धया च सम्यक्त्वे सत्यणुव्रताभिलाषेण तेषु सत्सु महाव्रताभिलाषेणेति भावः, एवमेतेन प्रकारेणाप्रमादो भवति कर्तव्य एवमप्रमादवान्नियमवेदनीयस्यापि कर्मणोऽपनयति शक्तिमित्येष शुद्धस्य जीववीर्यस्य करणे उपाय इति ॥ १०५ ॥ १. मानसानि प्रियविप्रयोगादीनि ।