________________
શ્રાવક પ્રજ્ઞપ્તિ ૦ ૧૧૦
હવે કાંક્ષા આદિમાં અતિચારપણાને કહે છે
ગાથાર્થ— કાંક્ષાદિમાં પણ એ પ્રમાણે અતિચારપણાની અને તે જ પ્રમાણે દોષોની યોજના કરવી. કાંક્ષાદિ પ્રત્યેકમાં જ દૃષ્ટાંતો કહીશ. ટીકાર્થ— જે પ્રમાણે શંકામાં અતિચારપણાની અને દોષોની યોજના કરી તે જ પ્રમાણે કાંક્ષાદિમાં પણ અતિચારપણાની અને દોષોની યોજના કરવી. કારણ કે કાંક્ષામાં પણ ચિત્તની મલિનતા અને જિનમાં અવિશ્વાસ થાય છે. ભગવાને કાંક્ષા કરવાનો નિષેધ કર્યો છે. આ પ્રમાણે વિચિકિત્સા વગેરેમાં પણ ભાવના કરવી. આથી કાંક્ષા વગેરે ન કરવા જોઇએ. (૯૨) रायामच्चो विज्जासाहगसड्डूगसुया य चाणक्को ।
सोरसावओ खलु, नाया कंखाइसु हवन्ति ॥ ९३ ॥ [राजामात्यौ विद्यासाधकः श्रावकसुता च चाणक्यः । सौराष्ट्र श्रावकः खलु ज्ञातानि काङ्क्षादिषु भवन्ति ॥ ९३ ॥ ] तत्र काङ्क्षायां राजामात्यौ, रायामच्चो य अस्सेणावहरिया अडवि पविट्ठा। छुहापरट्ठा वणफलादिणि खायंति । पडिणियत्ताणं राया चिंतेइ लड्डुयपूयलगमाईणि सव्वाणि खामि । आगया दोवि जणा। रन्ना सूयारा भणिया जं लोए पयरइ तं सव्वं सव्वे रंधेह । तेहिं रंधित्ता उवट्ठवियं रन्नो । सो राया पेच्छणयदिट्ठतं करेइ । कप्पडिया बलिएहि धाडिज्जंति एवं मिट्ठस्स अवगासो होइ त्ति कणगकुंडगाईणि उंडेराणि वि खइयाणि । तर्हि सूलेण मओ । अमच्चेण पुण वमणविरेयणाणि कयाणि । सो भोगाणं आभागी जाओ ति ॥
1
1
विचिकित्सायां विद्यासाधकसावगो, नंदीसरवरगमणं । दिव्वगंधा णं देवसंसग्गेण । मित्तस्स पुच्छणं । विज्जाए पदाणं । साहणं मसाणे चउपायगसिक्कयं हेट्ठा इंगालखायरोयस्तलो । अट्ठसयवारा परिजवित्ता पादो सिक्कगस्स च्छिज्जइ । एवं बीओ तइओ य च्छिज्जइ । चउत्थे छिन्ने आगासेण वच्चइ । तेण सा विज्जा गहिया । कालचउद्दसिरत्तिं साहेइ मसाणे । चोरो य णयरारक्खिएहिं पाद्धो (पेल्लिओ) परिभममाणो तत्थेव अइगओ । ताहे वेढेउं मसाणं ठिया । पभाए घिप्पिही । सो य भमंतो तं विज्जासाहगं पेच्छइ । तेण पुच्छिओ सो भइ विज्जं साहेमि । चोरो भणइ केण ते दिण्णा सो भणइ सावगेणं। चोरेण भणियं इमं दव्वं गिण्हाहि विज्जं देहि । सो सड्डो विचिकिच्छइ सिज्झेज्जा न व इत्ति । तेणं दिन्ना । चोरो चिंतेइ सावगो कीडियाएवि पावं
1