________________
શ્રાવક પ્રજ્ઞપ્તિ • ૯૩ [कायवाङ्मनःक्रियायोगः स आश्रवः शुभः स च । पुण्यस्य मुणितव्यो विपरीतो भवति पापस्य ॥ ७९ ॥]
कायवाङ्मनःक्रियायोगः । क्रिया कर्म व्यापार इत्यनान्तरम् । युज्यत इति योगः, युज्यते वानेन करणभूतेनात्मा कर्मणेति योगो व्यापार एव, स आस्त्रवः । आस्रवत्यनेन कर्मेत्यास्रवः सर:सलिलावाहिस्रोतोवत् । शुभः स चास्रव: पुण्यस्य मुणितव्यो विपरीतो भवति पापस्येति । आत्मनि कर्माणुप्रवेशमात्रहेतुरास्रव इति ॥ ७९ ॥ અજીવો કહ્યા. હવે આસ્રવદ્વારને કહે છે
थार्थ- मन-वयन-यानी या योग छ. यो मानव छ. પુણ્યના આગ્રહને શુભ જાણવો. પાપના આગ્રહને અશુભ જાણવો.
टार्थ-य-या, धर्म, व्यापार मा शो में अर्थवास छे. યોગ– જે જોડાય તે યોગ. અથવા આત્મા કરણસ્વરૂપ જેના વડે કર્મથી જોડાય તે યોગ. યોગ વ્યાપાર સ્વરૂપ જ છે.
આસવ- સરોવરમાં પાણીને લાવનાર ઝરણાઓની જેમ જેનાથી કર્મ આત્મામાં આવે તે આસ્રવ. આત્મામાં કર્માણુઓને માત્ર પ્રવેશનું જે કારણ છે તે આસ્રવ છે. પુણ્યના આસ્રવને શુભ જાણવો. પાપના मासवने अशुम वो. (७८)
उक्त आस्रवः । सांप्रतं बन्ध उच्यतेसकषायत्ता जीवो, जोगे कम्मस्स पुग्गले लेइ । सो बंधो पयइठिईअणुभागपएसभेओ उ ॥ ८० ॥ [सकषायत्वाज्जीवो योग्यान् कर्मणः पुद्गलान् लाति । स बन्धः प्रकृतिस्थित्यनुभागप्रदेशभेद एव ॥ ८० ॥]
कषायाः क्रोधादयः, सह कषायैः सकषायः, तद्भाव: (सकषायत्वम्,) तस्मात्, सकषायत्वाज्जीवो योग्यानुचितान् कर्मणः ज्ञानावरणादेः पुद्गलान् परमाणून् लात्यादत्ते गृह्णातीत्यनर्थान्तरं, स बन्धः । योऽसौ तथास्थित्या त्वादानविशेषः स बन्ध इत्युच्यते । स च प्रकृतिस्थित्यनुभावप्रदेशभेद एव भवति । प्रकृति-बन्धो ज्ञानावरणादिप्रकृतिरूपः । स्थितिबन्धोऽस्यैव जघन्येतरा स्थितिः । अनुभावबन्धो यस्य यथायत्यां विपाकानुभवनमिति। प्रदेशबन्धस्त्वात्मप्रदेशैर्योगस्तथा कालेनैव विशिष्टविपाकरहितं वेदनमिति ॥ ८० ॥