________________
તેવો, પાંચ ઇન્દ્રિયોના બળથી નિર્બલ બનેલો, અર્થાત્ પાંચ ઇન્દ્રિયોને જીતવા માટે અસમર્થ, રાગ-દ્વેષના ઉદયથી વશ કરાયેલ, અર્થાત્ સદા ઉત્કટ રાગ-દ્વેષવાળો જીવ સ્વ-પર ઊભયને પીડાકારી થાય છે. (૧૦૩)
तस्माद् रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् ॥ १०४ ॥
यस्मादित्युक्तं तस्मात्-ततः कारणात् घटितव्यं घटना कार्या । क्व ? रागद्वेषत्यागे तथा पञ्चेन्द्रियप्रशमने च । किमर्थम् ? शुभपरिणामावस्थितिहेतोःशुभपरिणत्यवस्थाननिमित्तं इति ॥ १०४ ॥
ગાથાર્થ– તેથી શુભપરિણામમાં રહેવા માટે રાગ-દ્વેષનો ત્યાગ અને પાંચ ઇન્દ્રિયોની શાંતિ કરવામાં પ્રયત્નપૂર્વક પ્રવર્તવું જોઇએ. (૧૦૪) तत्कथमनिष्टविषयाभिकाङ्क्षिणा भोगिना वियोगो वै । सुव्याकुलहृदयेनापि, निश्चयेनागमः कार्यः ॥ १०५ ॥
1
तत्कथं घटितव्यमिति पूर्वोक्तार्यया संबन्धः (ग्रं० ६००) केन ? भोगिनाभोगासक्तेन । कीदृशेन ? अनिष्टाश्च ते वक्ष्यमाणन्यायेन विषयाश्च प्रसिद्धस्वरूपास्ते तथा तानधिकाङ्क्षति-अभिलषति तेनेत्येका पृच्छा 1 कथमात्यन्तिको वियोगो - विरहः स्यादेभिः सहेति शेषोऽत्र, एतत्तरण इति द्वितीया पृच्छा । तत्रोत्तरमाह - तेन भोगिना कीदृशेन ? सुष्ठु व्याकुलितहृदयेनापिबाढं व्यग्रचित्तेनापि सता निश्चयेन - एकान्तेन किम् ? आगमः - सिद्धान्तः कार्यः-अभ्यसितव्यः, ततस्तेषामात्यन्तिकः प्रलयः स्यादिति । यद्वा तत् कथं वियोगः स्यादिति शेषः । कयोः ? रागद्वेषयोः प्रक्रमगम्ययोर्वै पूर्ववदिति प्रश्ने निर्वचनमाह - आगमः कार्य इति पूर्ववत् । केन कार्यः ? भोगिना । कीदृशेन ? अनिष्टविषयाभिकाङ्क्षिणा । तथा सुव्याकुलहृदयेनापि निश्चयेनेति पदानां व्याख्या पूर्ववदिति । अन्ये त्वेवं अनिष्टविषयाभिकाङ्क्षिणां भोगिनामिति पाठान्तरं व्याख्यान्ति । यथा इतिविशेषणानां जीवानां सुव्याकुलहृदयेन सह
૧. ૧૦૩મી ગાથામાં જેવા જીવનું વર્ણન કર્યું છે, તેવો જીવ સ્વ-પર ઊભયને પીડાકારી થાય છે તેથી એમ ૧૦૩મી ગાથા સાથે સંબંધ છે.
प्रशभरति • ८०