________________
ટીકાર્થ– મિથ્યાત્વ– આભિગ્રહિક વગેરે પાંચ પ્રકારનું મિથ્યાત્વ છે. अविरति - पृथ्वी जाहिने विषे जार प्रारनी छे. पृथ्वीअय, अच्छाय, તેઉકાય, વાયુકાય, વનસ્પતિકાય, ત્રસકાય એ છની, પાંચ ઇન્દ્રિયોની અને મનોયોગની અવિરતિ એમ બાર પ્રકારની અવિરતિ છે.
प्रभा - भद्य वगेरे पांय प्रहारनो प्रभाह छे. (मद्य, विषय, उषाय, નિદ્રા અને વિકથા એમ પાંચ પ્રકારનો પ્રમાદ છે.)
યોગ– સત્ય વગેરે પંદર પ્રકારનો યોગ છે. (૩૩) આ પ્રમાણે રાગાઘધિકાર પૂર્ણ થયો. (૪) કર્મ અધિકાર
तं कर्मबन्धं मूलत आह
स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः ॥ ३४ ॥
कर्मणां बन्धः कर्मबन्धः, स पूर्वोद्दिष्टोऽष्टधा भवतीति सम्बन्धः । कीदृशः ? मौलो- मूलप्रकृतिसम्बन्धी किंनाम्नां कर्मणामत आह-ज्ञानदर्शनयोरावरणशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञानावरणदर्शनावरणवेद्यमोहायुषां कृतद्वन्द्वानां तथा नाम्नो गोत्रान्तराययोश्चेति ॥ ३४ ॥
તે કર્મબંધને મૂળકર્મોને આશ્રયીને કહે છે—
ગાથાર્થ—કર્મબંધ મૂલ પ્રકૃતિની અપેક્ષાએ જ્ઞાનાવરણ, દર્શનાવરણ, વેદનીય, मोहनीय, आयुष्य, नाम, गोत्र अने अंतराय खेम साठ प्रारे छे. (३४)
अथोत्तरः स कतिविध इत्याह
पञ्चनवद्व्यष्टाविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः ।
द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५ ॥
सप्त गुणा यस्य स सप्तगुणः, षट्कश्चासौ सप्तगुणश्च षट्कसप्तगुणोद्विचत्वारिंशत्, पञ्च च नव च द्वौ चाष्टाविंशतिका च द्वौ च चत्वारश्च षट्कसप्तगुणश्च ते तथाविधास्ते भेदाः - प्रकारा यस्य स तथा, कर्मबन्ध इति योगः । ‘याकारा’विति सूत्रेण ह्रस्वत्वं विंशतिकाशब्दे । तथा द्विश्च पञ्च
પ્રશમરતિ ૦ ૨૯