SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ટીકાર્થ– મિથ્યાત્વ– આભિગ્રહિક વગેરે પાંચ પ્રકારનું મિથ્યાત્વ છે. अविरति - पृथ्वी जाहिने विषे जार प्रारनी छे. पृथ्वीअय, अच्छाय, તેઉકાય, વાયુકાય, વનસ્પતિકાય, ત્રસકાય એ છની, પાંચ ઇન્દ્રિયોની અને મનોયોગની અવિરતિ એમ બાર પ્રકારની અવિરતિ છે. प्रभा - भद्य वगेरे पांय प्रहारनो प्रभाह छे. (मद्य, विषय, उषाय, નિદ્રા અને વિકથા એમ પાંચ પ્રકારનો પ્રમાદ છે.) યોગ– સત્ય વગેરે પંદર પ્રકારનો યોગ છે. (૩૩) આ પ્રમાણે રાગાઘધિકાર પૂર્ણ થયો. (૪) કર્મ અધિકાર तं कर्मबन्धं मूलत आह स ज्ञानदर्शनावरणवेद्यमोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः ॥ ३४ ॥ कर्मणां बन्धः कर्मबन्धः, स पूर्वोद्दिष्टोऽष्टधा भवतीति सम्बन्धः । कीदृशः ? मौलो- मूलप्रकृतिसम्बन्धी किंनाम्नां कर्मणामत आह-ज्ञानदर्शनयोरावरणशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञानावरणदर्शनावरणवेद्यमोहायुषां कृतद्वन्द्वानां तथा नाम्नो गोत्रान्तराययोश्चेति ॥ ३४ ॥ તે કર્મબંધને મૂળકર્મોને આશ્રયીને કહે છે— ગાથાર્થ—કર્મબંધ મૂલ પ્રકૃતિની અપેક્ષાએ જ્ઞાનાવરણ, દર્શનાવરણ, વેદનીય, मोहनीय, आयुष्य, नाम, गोत्र अने अंतराय खेम साठ प्रारे छे. (३४) अथोत्तरः स कतिविध इत्याह पञ्चनवद्व्यष्टाविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः । द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५ ॥ सप्त गुणा यस्य स सप्तगुणः, षट्कश्चासौ सप्तगुणश्च षट्कसप्तगुणोद्विचत्वारिंशत्, पञ्च च नव च द्वौ चाष्टाविंशतिका च द्वौ च चत्वारश्च षट्कसप्तगुणश्च ते तथाविधास्ते भेदाः - प्रकारा यस्य स तथा, कर्मबन्ध इति योगः । ‘याकारा’विति सूत्रेण ह्रस्वत्वं विंशतिकाशब्दे । तथा द्विश्च पञ्च પ્રશમરતિ ૦ ૨૯
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy