________________
निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ २३८ ॥ निर्जितेति सुबोधमेव ॥ २३८ ॥
थार्थ- मह-महनने (अभिमानने भने 51मवासनाने) छती सेना२१, મન-વચન-કાયાના વિકારોથી રહિત', પૌદ્ગલિક આશાઓથી મુક્ત અને શાસ્ત્રોક્ત વિધિનું પાલન કરનારા સાધુઓને અહીં જ મોક્ષ છે. (૨૩૮)
शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे ॥ २३९ ॥ ग्रंथ १४०० स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरबाधितो यः स नित्यसुखी ॥ २४० ॥
शब्दादीनां विषयाणां परिणामस्तं ज्ञात्वेति सम्बन्धः । कीदृशं ? अनित्यंअन्यथाभवनरूपं । कथम् ? एते विषयाः शुभा अशुभभावं यान्ति, अशुभाः शुभभावं यान्तीति । दुःख-दुःखकारणमेव च ज्ञात्वा-बुध्वा । ततो ज्ञात्वा च रागदोषात्मकानि दुःखानि । क्व ? संसारे ॥ २३९ ॥
यत एवमतः सुसाधुः किम् ? स्वशरीरेऽपि न रज्यति-रागं न करोति । तथा शत्रावपि-अपकारकेऽपि न प्रदोषं-प्रद्वेषमुपयाति-सामीप्येन गच्छति । तथा अव्यथितः-अपीडितः । कैरित्याह-रोगादिभिर्भयैः । य एवंविधः स नित्यसुखीति ॥ २४० ॥
ગાથાર્થ– શબ્દાદિ વિષયોનું પરિણામ અનિત્ય છે અને દુઃખનું કારણ છે, સંસારમાં દુઃખો રાગ-દ્વેષથી થાય છે. એમ જાણીને જે સાધુ પોતાના શરીરમાં ५९॥ २॥२॥ न ४३, शत्रु (=8411) 3५२ ५५ द्वेषने न पामे, अने रोगજરા-મરણ રૂપ ભયોથી પીડિત થતો નથી તે સદાય સુખી રહે છે.
ટીકાર્થ– અનિત્ય છેઃઅન્યથા થાય છે. કારણ કે શબ્દાદિ શુભ१. वाग्विकारो हिंस्रपरुषानृतादिः । कायविकारो धावनवल्गनादिः । मनोविकारो
ऽभिद्रोहाभिमानेादिः । (मोटी 21st) २. राग-द्वेषात्मकानि=रागद्वेषपरिणतिजातानि । (मोटी 2131)
પ્રશમરતિ - ૨૦૨