________________
વિનય-ગુરુ પધારે ત્યારે ઊભા થવું વગેરે. व्युत्सर्गयोत्स.. स्वाध्याय वायना वगेरे पाय रे छ. (१७६) ब्रह्म प्राहदिव्यात् कामरतिसुखात्, त्रिविधं त्रिविधेन विरतिरिति नवकम् ।
औदारिकादपि तथा, तद् ब्रह्माष्टादशविकल्पम् ॥ १७७ ॥ दिव्यात्-भवनपत्यादिदेवीसम्भवात् कामरतिसुखात्-मदनासक्तिसातात्, त्रिविधं त्रिविधेन-मनसा न करोति न कारयति नानुमन्यते एवं वाचा कायेन चेति विरतिरिति नवकं, औदारिकादपि-मानुषतियक्त्रीसम्भवात् विरतिरिति नवकं, तथा तद् ब्रह्माष्टादशविकल्पमिति ॥ १७७ ॥
બ્રહ્મચર્યને કહે છે–
ગાથાર્થ– મન-વચન-કાયાથી ન કરવું-ન કરાવવું-ન અનુમોદવું એમ (3 x 3=c) न4 12 दिव्य भने मौ२ि४ मतिसुपथा भैथुनथा निवृत्ति मेम (ex २=१८) प्रलयर्थना सढा२ मेहो छ. ટીકાર્થ– દિવ્ય=ભવનપતિ આદિ દેવીના સંયોગથી થનાર.
ઔદારિક=મનુષ્ય-તિર્યંચ સ્ત્રીના સંયોગથી થનાર. કામરતિસુખથી=કામની આસક્તિથી થનારા સુખથી. (૧૭૭)
आकिंचन्यमाह'अध्यात्मविदो मूर्छा, परिग्रहं वर्णयन्ति निश्चयतः । तस्माद् वैराग्येप्सोराकिंचन्यं परो धर्मः ॥ १७८ ॥
अध्यात्मम्-अध्यात्मक्रियामागमं वा विदन्ति-जानन्तीत्यध्यात्मविदःतीर्थकरादयो मूर्छा-गृद्धि परिग्रहं वर्णयन्ति-प्रतिपादयन्ति निश्चयतःपरमार्थतः, तस्मात्-ततः कारणाद्वैराग्येप्सोः-विरागताभिलाषिणः साधोराकिंचन्यंमू»रूपपरिग्रहपरिहारस्वभावं परः-प्रधानो धर्म इति ॥ १७८ ॥ આકિંચ ને કહે છે–
પ્રશમરતિ • ૧૩૪