________________
आर्जवमाहनानार्जवो विशुध्यति, न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो, मोक्षात् परमं सुखं नान्यत् ॥ १७० ॥
यत् नानार्जवो-मायावान् विशुध्यति, न च धर्ममाराधयति-निष्पादयत्यशुद्धात्मा-संक्लिष्टजीवो, धर्मादृते न मोक्षो-धर्मं विना न मुक्तिः, ऋते अत्रापि योगात्, मोक्षादृते परमं सुखं नास्ति-न विद्यतेऽन्यदिति ॥ १७० ॥ આર્જવને કહે છે
ગાથાર્થ– માયાવી મનુષ્ય શુદ્ધ બનતો નથી અને અશુદ્ધ (=સંક્લેશવાળો) આત્મા ધર્મની આરાધના (=સાધના) કરી શકતો નથી. ધર્મ વિના મોક્ષ नथी. भोक्ष सिवाय बाहुँ ५२म (=यढियातुं) सुप नथी. (१७०)
शौचमाहयद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद् यत्नतः कार्यम् ॥ १७१ ॥
यच्छौचं द्रव्योपकरणभक्तपानदेहाधिकारकं तद्भवति कार्यं भावशौचानुपरोधादिति सम्बन्धः । तत्र द्रव्यरूपं-पुद्गलात्मकं तच्च तदुपकरणं च-रजोहरणादि तच्च भक्तपाने च देहश्च तथा, तानाश्रित्याधिकारो-गोचरो यस्य तत्तथा । अयमत्र भावार्थ:- एतान्युपकरणादीनि समस्तान्यशुच्यादिना रुधिरादिना(वा) खरण्टितानि प्रक्षालनीयानि, पूर्वयतिवरैरेवं कृतत्वाद्, भावशौचानुपरोधात्-संयमाक्षतेरिति ॥ १७१ ॥
शौयने ४ छગાથાર્થ– ઉપકરણ, ભક્ત-પાન અને શરીરરૂપ દ્રવ્યને આશ્રયીને જે શૌચ કરવામાં આવે તે શૌચ સંયમરૂપ ભાવશૌચમાં હાનિ ન આવે તે રીતે પ્રયત્નથી કરવું જોઇએ. १. अधिकारकं पहनो शार्थ मा प्रभारी थाय- द्रव्य३५ 3५४२९५, मत-पान भने શરીરનો અધિકાર કરનારું શૌચ, અર્થાતુ ઉપકરણાદિને આશ્રયીને કરાતું શૌચ.
પ્રશમરતિ • ૧૨૯