________________
दुर्लभबोधिकभावनामाहमानुष्यकर्मभूम्यार्यदेशकुलकल्पताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु, सत्स्वपि सुदुर्लभा बोधिः ॥ १६२ ॥
मानुष्यं-नरत्वं कर्मभूमिः-भरतादि पञ्चदशधा आर्यदेशो-मगधादिः कुलंउग्रादि कल्पता-नीरोगता आयुः-दीर्घायुष्कं तेषां षण्णां कृतद्वन्द्वानामुपलब्धिःप्राप्तिस्तत्र, तथा श्रद्धा च-धर्मजिज्ञासा कथकश्च-आचार्यादिः श्रवणं चआकर्णनं, तानि, तेष्वप्येतेषु नवस्वप्युत्तरोत्तरदुष्प्रापेषु दुर्लभा बोधिः-दुष्प्रापः सम्यक्त्वलाभ इति ॥ १६२ ॥ દુર્લભબોધિ ભાવનાને કહે છે
थार्थ- मनुष्यमय, भभूमि, माहेश, मार्यमुण, मारोग्य, દીર્ધાયુની પ્રાપ્તિ થવા છતાં તથા શ્રદ્ધા, ધર્મોપદેશક અને ધર્મશ્રવણ પ્રાપ્ત થવા છતાં બોધિ અતિશય દુર્લભ છે. ટીકાર્થ– કર્મભૂમિ=ભરત વગેરે પંદર પ્રકારે છે. मार्यश=२५ १२ १२३. =3U११ वगेरे. श्रद्धा धाशासा. धर्मोपशमायार्थ पणे३. મનુષ્યભવ વગેરે છે અને શ્રદ્ધા વગેરે ત્રણ એમ નવની પ્રાપ્તિ થઈ या पछी ५५ लोपि मतिशय हुर्सम छे. (१६२)
अथ स रागादिविजयो दशविधधर्मासेवनद्वारेण साध्य इति बिभणिषुस्तमन्वयव्यतिरेकाभ्यामाह
तां दुर्लभां भवशतैर्लब्ध्वाऽप्यतिर्दुलभा पुनर्विरतिः । मोहाद् रागात् कापथविलोकनाद् गौरववशाच्च ॥ १६३ ॥
तां-बोधि दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः-देशविरतिः सर्वविरतिश्च अथ कुतो दुष्प्रापा विरतिरित्याह-मोहाद्-अज्ञानात्, तथा रागात्पन्यादिस्नेहरागात्, कापथविलोकनात्-कुत्सितमार्गचित्तविभ्रमात्, गौरववशाच्चऋद्धिरससातायत्ततायाश्चेति ॥ १६३ ॥
પ્રશમરતિ • ૧૨૪