SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ તાત્ત્વિક વિચારણા કરવી=આ શબ્દાદિ વિષયો થોડો સમય રહેનારા છે અને ભવિષ્યમાં અહિત કરનારા છે એમ જ્ઞપરિજ્ઞાથી જાણીને (प्रत्याध्यान परिशाथी) विषयोनो त्या ४२वो. (१४८) આ પ્રમાણે આચાર અધિકાર પૂર્ણ થયો. (6) भावना मधिबार तच्चेच्छता भावना भाव्या इत्याहभावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः, कर्मास्रवसंवरविधिश्च ॥ १४९ ॥ भावयितव्यं-चिन्तनीयं । किं तत् ? अनित्यत्वं १ तथा अशरणत्वंजन्माद्यभिभूतस्य नास्ति त्राणं २ 'तथैकताऽन्यत्वे' तत्रैकत्वम्-एक एवाहमित्यादि ३ अन्यत्वम्-अन्य एवाहं स्वजनेभ्यः ४ अशुचित्वं शुक्रशोणितादीनामादि(द्युत्तर)कारणानामशुचिरूपत्वात् ५ संसार इति भवभावना 'माता भूत्वा' इत्यादिका ६ कर्मास्रवश्च संवरश्च तयोविधिः, तत्र कर्मास्रवविधिना आस्रवद्वाराणि विवृतानि कर्मास्रवन्तीति भावयेत् ७ संवरविधेश्चास्रवद्वाराणां स्थगनमिति ८ ॥ १४९ ॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधिः सुदुर्लभत्वं, च भावना द्वादश विशुद्धाः ॥ १५० ॥ सुष्ठ्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च तेषां तत्त्वचिन्ताश्च, तत्र निर्जरणं तपसा कर्मक्षपणं ९ लोकविस्तरो-लोकायामादिः १० धर्मस्वाख्यातश्च-शोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां तत्त्वचिन्तनानि ११ बोधेः सुदुर्लभत्वं चेति १२ भावना द्वादश विशुद्धा इति स्पष्टम् ॥ १५० ॥ વિષયોનો ત્યાગ કરવાના અભિલાષીએ ભાવનાઓ ભાવવી જોઇએ. આથી ગ્રંથકાર કહે છે थार्थ- मनित्यत्व, अश२५॥त्व, सत्य, अन्यत्व, शुयित्व, સંસાર, કર્મીગ્નવ, સંવર, નિર્જરા, લોકવિસ્તાર, ધર્મસ્યાખ્યાત અને બોધિદુર્લભતા આ બાર વિશુદ્ધ ભાવનાઓનું ચિંતન કરવું જોઇએ. પ્રશમરતિ ૦ ૧૧૬
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy