________________
પંચસૂત્ર
૬૨
બીજું સૂત્ર
णेणं । एवमाह तिलोगबंधू परमकारुणिगे सम्मं संबुद्धे भगवं अरहंतेत्ति । एवं समालोचिअ, तदविरुद्धेसु समायारेसु सम्म वट्टिज्जा, भावमंगलमेअं तन्निप्फत्तीए ॥ __ ३३ तथा तेषु तेषु समाचारेषु, गृहिसमुचितेष्विति वर्तते, स्मृतिसमन्वागतः स्यात्, आभोगयुक्तः । कथं ? इत्याह-अमुकोऽहं देवदत्तादिनामा । अमुककुले इक्ष्वाक्वाद्यपेक्षया । अमुकशिष्यो धर्मतः, तत्तदाचार्यापेक्षया । अमुकधर्मस्थानस्थितः अणुव्रताद्यपेक्षया । न मम तद्विराधना साम्प्रतम् । न मम तदारम्भः, विराधनारम्भः । तथा वृद्धिर्ममैतस्य धर्मस्थानस्य । एतदत्र सारं धर्मस्थानम् । एतदात्मभूतमानुगामुकत्वेन । एतद्धितं सुन्दरपरिणामत्वेन । असारमन्यत्सर्वमर्थजातादीति । विशेषतोऽविधिग्रहणेन विपाकदारुणत्वात् । यथोक्तम्
पापेनैवार्थरागान्धः, फलमाप्नोति यत्क्वचित् । . बडिशामिषवत्तत्तु, विना नाशं न जीर्यति ॥ इति ।
एतदेवमेवेत्याह-एवमाह त्रिलोकबन्धुः समुपचितपुण्यसंभारः परमकारुणिकः तथाभव्यत्वनियोगात् । सम्यक् संबुद्धोऽनुत्तरबोधिबीजतः । भगवानर्हन् सत्त्वविशेष इति । एवं समालोच्य 'तदविरुद्धेषु' अधिकृतधर्मस्थानाविरुद्धेषु समाचारेषु विचित्रेषु सम्यग् वर्तेत, सूत्रनीत्या । भावमङ्गलमेतद् विधिना वर्त्तनं, तन्निष्पत्तेरधिकृतसमाचारनिष्पत्तेरिति ।। सूत्र-
टर्थ(૩૩) ગૃહસ્થને યોગ્ય છે તે સારા આચારોમાં ઉપયોગવાળા બનવું. જેમકે
१. ई अमुवित्तको नामनो छु. २. ई अमुवाईकोरे कुणनो छु. ૩. હું ધર્મની અપેક્ષાએ અમુક આચાર્યનો શિષ્ય છું.
१. स्मृतिसमन्वागत:=समन्वागत भेट सहित. स्मृतिथी सरित. अर्थात 6५योगाणो. माटे
४ टीम आभोगयुक्तः अम युं छे. आभोग=64योग.