________________
પંચસૂત્ર
પહેલું સૂત્ર
पणट्ठवाबाहा, केवलनाणदंसणा, सिद्धिपुरनिवासी, निरुवमसुहसंगया, सव्वहा कयकिच्चा सिद्धा सरणं । ॥६॥ ____ 'तहा पहीणजरामरणा सिद्धा सरणं' इति योगः । तथा न केवलमर्हन्तः, किं तु सिद्धाः शरणमिति क्रिया । किंविशिष्टास्ते ? इत्याह-'प्रक्षीणजरामरणा' प्रक्षीणे सदाऽपुनर्भावित्वेन जरामरणे येषां ते तथा जन्मादिबीजाभावात् । एत एव विशेष्यन्ते 'अपेतकर्मकलङ्काः' अपेतः कर्मकलको येषां ते तथाविधाः, सर्वथा कर्मरहिता इत्यर्थः । एत एव विशेष्यन्ते-'प्रनष्टव्याबाधाः' प्रकर्षेण नष्टा क्षीणा व्यावाधा येषां ते तथा, सर्वव्यावाधावर्जिता इति भावः । एत एव विशेष्यन्ते- 'केवलज्ञानदर्शनाः' केवले संपूर्ण ज्ञानदर्शने येषां ते तथाविधाः, सर्वज्ञाः सर्वदर्शिन इत्यर्थः । एत एव विशेष्यन्ते-'सिद्धिपुरनिवासिनः' सिद्धिपुरे लोकान्ते वस्तुं शीलं येषां ते तथा, मुक्तिनिवासिन इति गर्भः । एत एव विशेष्यन्ते-'निरुपमसुखसङ्गताः' निरुपमसुखेनाविद्यमानापेक्षेण (सुखेन !)संगताः, इति समासः । असांयोगिकानन्दयुक्ता इत्यर्थः । एत एव विशेष्यन्ते-'सर्वथा कृतकृत्याः' सर्वथा सर्वप्रकारैः कृतं कृत्यं यैस्ते तथा, निष्ठितार्था इति भावः । क एवंभूताः ? किं वा एते ? इत्याह-'सिद्धाः शरणं' सिद्ध्यन्ति स्म सिद्धाः परमतत्त्वरूपास्ते मम "शरणम्" आश्रय इति ।
सूत्रार्थ- तथा पक्षी ४२१-४२४॥ (=४२॥ १२४थी २81), भ३५ ४थी રહિત, સર્વ પીડાઓથી રહિત, સર્વજ્ઞ, સર્વદર્શી, મુક્તિપુરીમાં રહેનારા, અનુપમ સુખથી યુક્ત, સર્વથા કૃતકૃત્ય બનેલા સિદ્ધ ભગવંતો જીવનપર્યત મારું શરણ છે.
ટીકાર્થ-તથા કેવલ અરિહંતો જ શરણ છે એમ નહીં, કિંતુ સિદ્ધો પણ શરણ છે એમ તથા શબ્દનો અર્થ છે.
પ્રક્ષીણ જરા-મરણ- ફરી ન થાય તે રીતે જરા-મરણ જેમના ક્ષીણ થઇ ગયા છે તે પ્રક્ષણજરા-મરણ. સિદ્ધોને ક્યારે પણ જરા (=વૃદ્ધાવસ્થા) અને મરણ ન આવે. કેમકે જરા-મરણનું બીજ એવા જન્મ વગેરેનો અભાવ થઇ ગયો છે.
કર્મરૂપ કલંકથી રહિત સર્વથા કર્મથી રહિત. સર્વ પીડાઓથી રહિત– સિદ્ધોની સર્વ પીડાઓનો ફરી ન થાય તે રીતે ક્ષય